ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [685]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .  tena  kho  pana  samayena  bhagavā  bhikkhūnaṃ
anekapariyāyena     vinayakathaṃ     katheti     vinayassa    vaṇṇaṃ    bhāsati
vinayapariyattiyā     vaṇṇaṃ    bhāsati    ādissa    ādissa    āyasmato
upālissa   vaṇṇaṃ   bhāsati   .   bhikkhū   bhagavā   kho   anekapariyāyena
vinayakathaṃ    katheti    vinayassa    vaṇṇaṃ   bhāsati   vinayapariyattiyā   vaṇṇaṃ
bhāsati    ādissa    ādissa    āyasmato   upālissa   vaṇṇaṃ   bhāsati
handa    mayaṃ    āvuso    āyasmato    upālissa    santike    vinayaṃ
pariyāpuṇāmāti   .   te  ca  bahū  bhikkhū  therā  ca  navā  ca  majjhimā
ca āyasmato upālissa santike vinayaṃ pariyāpuṇanti.
     {685.1}   Athakho  chabbaggiyānaṃ  bhikkhūnaṃ  etadahosi  etarahi  kho
āvuso  bahū  bhikkhū  therā  ca  navā  ca  majjhimā ca āyasmato upālissa
santike   vinayaṃ   pariyāpuṇanti  sace  ime  vinaye  pakataññuno  bhavissanti
amhe  [1]-  yathicchakaṃ [2]- ākaḍḍhissanti parikaḍḍhissanti handa mayaṃ āvuso
vinayaṃ  vivaṇṇemāti  .  athakho  chabbaggiyā  bhikkhū  bhikkhū upasaṅkamitvā evaṃ
vadenti   3-   kiṃ   panimehi   khuddānukhuddakehi  sikkhāpadehi  uddiṭṭhehi
yāvadeva  kukkuccāya  vihesāya  vilekhāya  saṃvattantīti  .  ye  te bhikkhū
appicchā    .pe.    te    ujjhāyanti    khīyanti    vipācenti   kathaṃ
@Footnote: 1 Ma. yenicchakaṃ .  2 Ma. yāvadicchakaṃ .  3 Ma. Yu. vadanti.

--------------------------------------------------------------------------------------------- page453.

Hi nāma chabbaggiyā bhikkhū vinayaṃ vivaṇṇessantīti .pe. saccaṃ kira tumhe bhikkhave vinayaṃ vivaṇṇethāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā vinayaṃ vivaṇṇessatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {685.2} yo pana bhikkhu pātimokkhe uddissamāne evaṃ vadeyya kiṃ panimehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi yāvadeva kukkuccāya vihesāya vilekhāya saṃvattantīti sikkhāpadavivaṇṇanake 1- pācittiyanti. [686] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti . pātimokkhe uddissamāneti uddissante 2- vā uddisāpente vā sajjhāyaṃ vā karonte . Evaṃ vadeyyāti kiṃ panimehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi yāvadeva kukkuccāya vihesāya vilekhāya saṃvattanti ye imaṃ pariyāpuṇanti tesaṃ kukkuccaṃ hoti vihesā hoti vilekhā hoti ye imaṃ na pariyāpuṇanti tesaṃ kukkuccaṃ na hoti vihesā na hoti vilekhā na hoti anuddiṭṭhaṃ idaṃ varaṃ anuggahitaṃ idaṃ varaṃ apariyāputaṃ 3- idaṃ varaṃ adhāritaṃ idaṃ varaṃ vinayo vā antaradhāyatu ime vā bhikkhū apakataññuno hontūti upasampannassa vinayaṃ vivaṇṇeti āpatti pācittiyassa. [687] Upasampanne upasampannasaññī vinayaṃ vivaṇṇeti āpatti @Footnote: 1 Ma. sikkhāpadavivaṇṇake . 2 Ma. uddisante vā . 3 Ma. apariyāpuṭaṃ.

--------------------------------------------------------------------------------------------- page454.

Pācittiyassa . upasampanne vematiko vinayaṃ vivaṇṇeti āpatti pācittiyassa . upasampanne anupasampannasaññī vinayaṃ vivaṇṇeti āpatti pācittiyassa . aññaṃ dhammaṃ vivaṇṇeti āpatti dukkaṭassa . anupasampannassa vinayaṃ vā aññaṃ vā dhammaṃ vivaṇṇeti āpatti dukkaṭassa . anupasampanne upasampannasaññī āpatti dukkaṭassa . anupasampanne vematiko āpatti dukkaṭassa . Anupasampanne anupasampannasaññī āpatti dukkaṭassa. [688] Anāpatti na vivaṇṇetukāmo iṅgha tāva suttante vā gāthāyo vā abhidhammaṃ vā pariyāpuṇassu pacchā vinayaṃ pariyāpuṇissasīti bhaṇati ummattakassa ādikammikassāti. Dutiyasikkhāpadaṃ niṭṭhitaṃ. --------

--------------------------------------------------------------------------------------------- page455.

Tatiyasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 452-455. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=685&items=4&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=685&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=685&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=685&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=685              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9863              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9863              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :