ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Dutiyasikkhāpadaṃ
     [685]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .  tena  kho  pana  samayena  bhagavā  bhikkhūnaṃ
anekapariyāyena     vinayakathaṃ     katheti     vinayassa    vaṇṇaṃ    bhāsati
vinayapariyattiyā     vaṇṇaṃ    bhāsati    ādissa    ādissa    āyasmato
upālissa   vaṇṇaṃ   bhāsati   .   bhikkhū   bhagavā   kho   anekapariyāyena
vinayakathaṃ    katheti    vinayassa    vaṇṇaṃ   bhāsati   vinayapariyattiyā   vaṇṇaṃ
bhāsati    ādissa    ādissa    āyasmato   upālissa   vaṇṇaṃ   bhāsati
handa    mayaṃ    āvuso    āyasmato    upālissa    santike    vinayaṃ
pariyāpuṇāmāti   .   te  ca  bahū  bhikkhū  therā  ca  navā  ca  majjhimā
ca āyasmato upālissa santike vinayaṃ pariyāpuṇanti.
     {685.1}   Athakho  chabbaggiyānaṃ  bhikkhūnaṃ  etadahosi  etarahi  kho
āvuso  bahū  bhikkhū  therā  ca  navā  ca  majjhimā ca āyasmato upālissa
santike   vinayaṃ   pariyāpuṇanti  sace  ime  vinaye  pakataññuno  bhavissanti
amhe  [1]-  yathicchakaṃ [2]- ākaḍḍhissanti parikaḍḍhissanti handa mayaṃ āvuso
vinayaṃ  vivaṇṇemāti  .  athakho  chabbaggiyā  bhikkhū  bhikkhū upasaṅkamitvā evaṃ
vadenti   3-   kiṃ   panimehi   khuddānukhuddakehi  sikkhāpadehi  uddiṭṭhehi
yāvadeva  kukkuccāya  vihesāya  vilekhāya  saṃvattantīti  .  ye  te bhikkhū
appicchā    .pe.    te    ujjhāyanti    khīyanti    vipācenti   kathaṃ
@Footnote: 1 Ma. yenicchakaṃ .  2 Ma. yāvadicchakaṃ .  3 Ma. Yu. vadanti.
Hi   nāma   chabbaggiyā   bhikkhū  vinayaṃ  vivaṇṇessantīti  .pe.  saccaṃ  kira
tumhe  bhikkhave  vinayaṃ  vivaṇṇethāti  .  saccaṃ  bhagavāti  .  vigarahi buddho
bhagavā   kathaṃ   hi   nāma   tumhe  moghapurisā  vinayaṃ  vivaṇṇessatha  netaṃ
moghapurisā   appasannānaṃ   vā   pasādāya  pasannānaṃ  vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {685.2}  yo  pana  bhikkhu  pātimokkhe uddissamāne evaṃ vadeyya
kiṃ    panimehi    khuddānukhuddakehi   sikkhāpadehi   uddiṭṭhehi   yāvadeva
kukkuccāya   vihesāya   vilekhāya   saṃvattantīti   sikkhāpadavivaṇṇanake  1-
pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 452-453. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=685&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=685&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=685&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=685&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=685              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9863              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9863              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :