ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page441.

Dasamasikkhāpadaṃ [673] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena kaṇḍakassa 1- nāma samaṇuddesassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti . Assosuṃ kho sambahulā bhikkhū kaṇḍakassa nāma kira samaṇuddesassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. {673.1} Athakho te bhikkhū yena kaṇḍako samaṇuddeso tenupasaṅkamiṃsu upasaṅkamitvā kaṇḍakaṃ samaṇuddesaṃ etadavocuṃ saccaṃ kira te āvuso kaṇḍaka evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti . evaṃ byā kho ahaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. {673.2} Mā āvuso kaṇḍaka evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya anekapariyāyena āvuso kaṇḍaka @Footnote: 1 Ma. kaṇṭakassa. evamuparipi.

--------------------------------------------------------------------------------------------- page442.

Antarāyikā dhammā vuttā bhagavatā alañca pana te paṭisevato antarāyāya appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā .pe. maṃsapesūpamā kāmā vuttā bhagavatā .pe. Tiṇukkūpamā kāmā vuttā bhagavatā .pe. aṅgārakāsūpamā kāmā vuttā bhagavatā .pe. supinakūpamā kāmā vuttā bhagavatā .pe. yācitakūpamā kāmā vuttā bhagavatā .pe. rukkhaphalūpamā kāmā vuttā bhagavatā .pe. asisūnūpamā kāmā vuttā bhagavatā .pe. sattisūlūpamā kāmā vuttā bhagavatā .pe. sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti . evaṃpi kho kaṇḍako samaṇuddeso tehi bhikkhūhi vuccamāno tatheva taṃ pāpakaṃ diṭṭhigataṃ thāmasā parāmāsā abhinivissa voharati evaṃ byā kho ahaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. {673.3} Yato [1]- kho te bhikkhū nāsakkhiṃsu kaṇḍakaṃ samaṇuddesaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ athakho te bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā kaṇḍakaṃ samaṇuddesaṃ paṭipucchi saccaṃ kira te kaṇḍaka evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ @Footnote: 1 Ma. ca.

--------------------------------------------------------------------------------------------- page443.

Bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti . evaṃ byā kho ahaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. {673.4} Kassa nu kho nāma tvaṃ moghapurisa mayā evaṃ dhammaṃ desitaṃ ājānāsi nanu mayā moghapurisa anekapariyāyena antarāyikā dhammā vuttā alañca pana te paṭisevato antarāyāya appassādā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo aṭṭhikaṅkalūpamā kāmā vuttā mayā .pe. maṃsapesūpamā kāmā vuttā mayā .pe. tiṇukkūpamā kāmā vuttā mayā .pe. aṅgārakāsūpamā kāmā vuttā mayā .pe. supinakūpamā kāmā vuttā mayā .pe. Yācitakūpamā kāmā vuttā mayā .pe. rukkhaphalūpamā kāmā vuttā mayā .pe. asisūnūpamā kāmā vuttā mayā .pe. sattisūlūpamā kāmā vuttā mayā .pe. sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo atha ca pana tvaṃ moghapurisa attanā duggahitena diṭṭhigatena amhe ceva abbhācikkhasi attānañca khanasi bahuñca apuññaṃ pasavasi taṃ hi te moghapurisa bhavissati dīgharattaṃ ahitāya dukkhāya netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa appasannānañceva

--------------------------------------------------------------------------------------------- page444.

Appasādāya pasannānañca ekaccānaṃ aññathattāyāti . Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave saṅgho kaṇḍakaṃ samaṇuddesaṃ nāsetu evañca pana bhikkhave nāsetabbo ajjatagge te āvuso kaṇḍaka na ceva so bhagavā satthā apadisitabbo yampicaññe samaṇuddesā labhanti bhikkhūhi saddhiṃ dvirattatirattaṃ sahaseyyaṃ sāpi te natthi cara pire 1- vinassāti. Athakho saṅgho kaṇḍakaṃ samaṇuddesaṃ nāsesi. [674] Tena kho pana samayena chabbaggiyā bhikkhū jānaṃ tathānāsitaṃ kaṇḍakaṃ samaṇuddesaṃ upalāpentipi upaṭṭhāpentipi sambhuñjantipi sahāpi seyyaṃ kappenti . ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū jānaṃ tathānāsitaṃ kaṇḍakaṃ samaṇuddesaṃ upalāpessantipi upaṭṭhāpessantipi sambhuñjissantipi sahāpi seyyaṃ kappessantīti .pe. saccaṃ kira tumhe bhikkhave jānaṃ tathānāsitaṃ kaṇḍakaṃ samaṇuddesaṃ upalāpethāpi upaṭṭhāpethāpi sambhuñjathāpi sahāpi seyyaṃ kappethāti. Saccaṃ bhagavāti. Vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā jānaṃ tathānāsitaṃ kaṇḍakaṃ samaṇuddesaṃ upalāpessathāpi upaṭṭhāpessathāpi sambhuñjissathāpi sahāpi seyyaṃ @Footnote: 1 pireti para amāmakāti tabbaṇṇanā.

--------------------------------------------------------------------------------------------- page445.

Kappessatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {674.1} samaṇuddesopi ce evaṃ vadeyya tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti . so samaṇuddeso bhikkhūhi evamassa vacanīyo mā āvuso samaṇuddesa evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya anekapariyāyena āvuso samaṇuddesa antarāyikā dhammā vuttā bhagavatā alañca pana te paṭisevato antarāyāyāti . Evañca so samaṇuddeso bhikkhūhi vuccamāno tatheva paggaṇheyya so samaṇuddeso bhikkhūhi evamassa vacanīyo ajjatagge te āvuso samaṇuddesa na ceva so bhagavā satthā apadisitabbo yampicaññe samaṇuddesā labhanti bhikkhūhi saddhiṃ dvirattatirattaṃ sahaseyyaṃ sāpi te natthi cara pire vinassāti . yo pana bhikkhu jānaṃ tathānāsitaṃ samaṇuddesaṃ upalāpeyya vā upaṭṭhāpeyya vā sambhuñjeyya vā saha vā seyyaṃ kappeyya pācittiyanti. [675] Samaṇuddeso nāma sāmaṇero vuccati . Evaṃ vadeyyāti tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti.

--------------------------------------------------------------------------------------------- page446.

[676] So samaṇuddesoti yo so evaṃvādī samaṇuddeso . Bhikkhūhīti aññehi bhikkhūhi . ye passanti ye suṇanti tehi vattabbo mā āvuso samaṇuddesa evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya anekapariyāyena āvuso samaṇuddesa antarāyikā dhammā vuttā bhagavatā alañca pana te paṭisevato antarāyāyāti . dutiyampi vattabbo tatiyampi vattabbo . sace paṭinissajjati iccetaṃ kusalaṃ no ce paṭinissajjati so samaṇuddeso bhikkhūhi evamassa vacanīyo ajjatagge te āvuso samaṇuddesa na ceva so bhagavā satthā apadisitabbo yampicaññe samaṇuddesā labhanti bhikkhūhi saddhiṃ dvirattatirattaṃ sahaseyyaṃ sāpi te natthi cara pire vinassāti. [677] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so vā āroceti. Tathānāsitanti evaṃ nāsitaṃ. Samaṇuddeso nāma sāmaṇero vuccati . upalāpeyya vāti tassa pattaṃ vā cīvaraṃ vā uddesaṃ vā paripucchaṃ vā dassāmīti upalāpeti āpatti pācittiyassa . upaṭṭhāpeyya vāti tassa cuṇṇaṃ vā mattikaṃ vā dantakaṭṭhaṃ vā mukhodakaṃ vā sādiyati āpatti pācittiyassa. Sambhuñjeyya

--------------------------------------------------------------------------------------------- page447.

Vāti sambhogo nāma dve sambhogā āmisasambhogo ca dhammasambhogo ca . āmisasambhogo nāma āmisaṃ deti vā paṭiggaṇhāti vā āpatti pācittiyassa . dhammasambhogo nāma uddisati vā uddisāpeti vā . Padena uddisati vā uddisāpeti vā pade pade āpatti pācittiyassa. Akkharāya uddisati vā uddisāpeti vā akkharakkharāya āpatti pācittiyassa . saha vā seyyaṃ kappeyyāti ekacchanne nāsitake samaṇuddese nipanne bhikkhu nipajjati āpatti pācittiyassa . Bhikkhu nipanne nāsitako samaṇuddeso nipajjati āpatti pācittiyassa . ubho vā nipajjanti āpatti pācittiyassa . Uṭṭhahitvā punappunaṃ nipajjanti āpatti pācittiyassa. [678] Nāsitake nāsitakasaññī upalāpeti vā upaṭṭhāpeti vā sambhuñjati vā saha vā seyyaṃ kappeti āpatti pācittiyassa . Nāsitake vematiko upalāpeti vā upaṭṭhāpeti vā sambhuñjati vā saha vā seyyaṃ kappeti āpatti dukkaṭassa . nāsitake anāsitakasaññī upalāpeti vā upaṭṭhāpeti vā sambhuñjati vā saha vā seyyaṃ kappeti anāpatti . anāsitake nāsitakasaññī āpatti dukkaṭassa . anāsitake vematiko āpatti dukkaṭassa . Anāsitake anāsitakasaññī anāpatti.

--------------------------------------------------------------------------------------------- page448.

[679] Anāpatti anāsitakoti jānāti taṃ diṭṭhiṃ paṭinissaṭṭhoti jānāti ummattakassa ādikammikassāti. Dasamasikkhāpadaṃ niṭṭhitaṃ. Sappāṇakavaggo sattamo. ---------- Tassuddānaṃ sañciccavadhasappāṇaṃ ukkoduṭṭhullachādanaṃ 1- ūnavīsati satthañca saṃvidhānaariṭṭhakaṃ 2- ukkhittakaṇḍakañceva 3- dasa sikkhāpadā imeti. -------- @Footnote: 1 Ma. ukkoṭaṃ ... . 2 Ma. saṃvidhānaṃ ... . 3 Ma. ukkhittaṃ ....


             The Pali Tipitaka in Roman Character Volume 2 page 441-448. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=673&items=7&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=673&items=7&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=673&items=7&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=673&items=7&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=673              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9838              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9838              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :