ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [662]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme  .  tena  kho  pana  samayena  ariṭṭhassa  nāma
bhikkhuno   gandhabādhipubbassa   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ  hoti
tathāhaṃ   bhagavatā   dhammaṃ   desitaṃ  ājānāmi  yathā  yeme  antarāyikā
dhammā  vuttā  bhagavatā  te  paṭisevato  nālaṃ  antarāyāyāti. Assosuṃ
kho   sambahulā   bhikkhū   ariṭṭhassa  kira  nāma  bhikkhuno  gandhabādhipubbassa
evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ   tathāhaṃ   bhagavatā   dhammaṃ  desitaṃ
ājānāmi   yathā   yeme   antarāyikā   dhammā  vuttā  bhagavatā  te
paṭisevato nālaṃ antarāyāyāti.
     {662.1}  Athakho  te  bhikkhū  yena  ariṭṭho  bhikkhu gandhabādhipubbo
tenupasaṅkamiṃsu   upasaṅkamitvā   ariṭṭhaṃ   bhikkhuṃ   gandhabādhipubbaṃ  etadavocuṃ
saccaṃ  kira  te  āvuso  ariṭṭha  evarūpaṃ  pāpakaṃ  diṭṭhigataṃ uppannaṃ tathāhaṃ
bhagavatā   dhammaṃ   desitaṃ   ājānāmi  yathā  yeme  antarāyikā  dhammā
vuttā   bhagavatā  te  paṭisevato  nālaṃ  antarāyāyāti  .  evaṃ  byā
kho   ahaṃ   āvuso   bhagavatā   dhammaṃ  desitaṃ  ājānāmi  yathā  yeme
antarāyikā    dhammā    vuttā    bhagavatā    te   paṭisevato   nālaṃ
antarāyāyāti   .   mā   āvuso   ariṭṭha  evaṃ  avaca  mā  bhagavantaṃ
abbhācikkhi   na   hi   sādhu   bhagavato  abbhakkhānaṃ  na  hi  bhagavā  evaṃ
Vadeyya   anekapariyāyena   āvuso  ariṭṭha  antarāyikā  dhammā  [1]-
vuttā   bhagavatā  alañca  pana  te  paṭisevato  antarāyāya  appassādā
kāmā   vuttā   bhagavatā  bahudukkhā  bahūpāyāsā  2-  ādīnavo  ettha
bhiyyo   aṭṭhikaṅkalūpamā   kāmā  vuttā  bhagavatā  bahudukkhā  bahūpāyāsā
ādīnavo   ettha   bhiyyo  maṃsapesūpamā  kāmā  vuttā  bhagavatā  .pe.
Tiṇukkūpamā   kāmā   vuttā   bhagavatā   .pe.  aṅgārakāsūpamā  kāmā
vuttā   bhagavatā   .pe.   supinakūpamā   kāmā  vuttā  bhagavatā  .pe.
Yācitakūpamā   kāmā   vuttā   bhagavatā   .pe.   rukkhaphalūpamā   kāmā
vuttā   bhagavatā   .pe.   asisūnūpamā   kāmā  vuttā  bhagavatā  .pe.
Sattisūlūpamā   kāmā   vuttā   bhagavatā   .pe.   sappasirūpamā   kāmā
vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti.
     {662.2}  Evaṃpi  kho  ariṭṭho  bhikkhu  gandhabādhipubbo tehi bhikkhūhi
vuccamāno   tatheva   taṃ  pāpakaṃ  diṭṭhigataṃ  thāmasā  parāmāsā  abhinivissa
voharati  evaṃ  byā  kho  ahaṃ  āvuso  bhagavatā  dhammaṃ desitaṃ ājānāmi
yathā  yeme  antarāyikā  dhammā  vuttā  bhagavatā  te  paṭisevato nālaṃ
antarāyāyāti   .   yato  ca  kho  te  bhikkhū  nāsakkhiṃsu  ariṭṭhaṃ  bhikkhuṃ
gandhabādhipubbaṃ  etasmā  pāpakā  diṭṭhigatā  vivecetuṃ  athakho  te  bhikkhū
yena  bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā  bhagavato etamatthaṃ ārocesuṃ.
@Footnote: 1 Ma. Yu. antarāyikā. evaṃ sabbattha ñātabbaṃ  2 Ma. Yu. bahupāyāsā.
@evamuparipi.
Athakho    bhagavā    etasmiṃ    nidāne   etasmiṃ   pakaraṇe   bhikkhusaṅghaṃ
sannipātāpetvā    ariṭṭhaṃ    bhikkhuṃ    gandhabādhipubbaṃ    paṭipucchi   saccaṃ
kira   te   ariṭṭha   evarūpaṃ  pāpakaṃ  diṭṭhigataṃ  uppannaṃ  tathāhaṃ  bhagavatā
dhammaṃ   desitaṃ   ājānāmi   yathā   yeme  antarāyikā  dhammā  vuttā
bhagavatā   te   paṭisevato   nālaṃ  antarāyāyāti  .  evaṃ  byā  kho
ahaṃ  bhante  bhagavatā  dhammaṃ  desitaṃ  ājānāmi  yathā  yeme antarāyikā
dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti.
     {662.3}  Kassa  nu  kho nāma tvaṃ moghapurisa mayā evaṃ dhammaṃ desitaṃ
ājānāsi   nanu   mayā  moghapurisa  anekapariyāyena  antarāyikā  dhammā
vuttā   alañca   pana  te  paṭisevato  antarāyāya  appassādā  kāmā
vuttā    mayā    bahudukkhā   bahūpāyāsā   ādīnavo   ettha   bhiyyo
aṭṭhikaṅkalūpamā  kāmā  vuttā  mayā  .pe.  maṃsapesūpamā  kāmā  vuttā
mayā  .pe.  tiṇukkūpamā  kāmā vuttā mayā .pe. Aṅgārakāsūpamā kāmā
vuttā  mayā  .pe.  supinakūpamā  kāmā  vuttā  mayā .pe. Yācitakūpamā
kāmā   vuttā  mayā  .pe.  rukkhaphalūpamā  kāmā  vuttā  mayā  .pe.
Asisūnūpamā   kāmā   vuttā   mayā  .pe.  sattisūlūpamā  kāmā  vuttā
mayā  .pe. Sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo
ettha  bhiyyo  atha  ca  pana  tvaṃ  moghapurisa attanā duggahitena diṭṭhigatena
Amhe   ceva   abbhācikkhasi   attānañca   khanasi   1-   bahuñca  apuññaṃ
pasavasi   tañhi  te  moghapurisa  bhavissati  dīgharattaṃ  ahitāya  dukkhāya  netaṃ
moghapurisa   appasannānaṃ   vā   pasādāya   pasannānaṃ  vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {662.4}  yo  pana  bhikkhu evaṃ vadeyya tathāhaṃ bhagavatā dhammaṃ desitaṃ
ājānāmi   yathā   yeme   antarāyikā   dhammā  vuttā  bhagavatā  te
paṭisevato  nālaṃ  antarāyāyāti  .  so  bhikkhu  bhikkhūhi evamassa vacanīyo
mā  āyasmā  evaṃ  avaca  mā  bhagavantaṃ  abbhācikkhi  na hi sādhu bhagavato
abbhakkhānaṃ   na   hi   bhagavā   evaṃ  vadeyya  anekapariyāyena  āvuso
antarāyikā   dhammā   vuttā   bhagavatā   alañca   pana  te  paṭisevato
antarāyāyāti  .  evañca  [2]-  so  bhikkhu  bhikkhūhi  vuccamāno tatheva
paggaṇheyya    so   bhikkhu   bhikkhūhi   yāvatatiyaṃ   samanubhāsitabbo   tassa
paṭinissaggāya   .   yāvatatiyañce   samanubhāsiyamāno   taṃ  paṭinissajjeyya
iccetaṃ kusalaṃ no ce paṭinissajjeyya pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 431-434. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=662&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=662&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=662&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=662&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=662              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9784              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9784              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :