ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Catutthasikkhāpadaṃ
     [644]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
upanando   sakyaputto   sañcetanikaṃ   sukkavisaṭṭhiṃ   āpattiṃ   āpajjitvā
bhātuno   saddhivihārikassa   bhikkhuno  ārocesi  ahaṃ  āvuso  sañcetanikaṃ
sukkavisaṭṭhiṃ   āpattiṃ  āpanno  mā  kassaci  ārocesīti  .  tena  kho
pana    samayena    aññataro   bhikkhu   sañcetanikaṃ   sukkavisaṭṭhiṃ   āpattiṃ
āpajjitvā   saṅghaṃ  tassā  āpattiyā  parivāsaṃ  yāci  .  tassa  saṅgho
tassā āpattiyā parivāsaṃ adāsi.
     {644.1}   So  parivasanto  taṃ  bhikkhuṃ  passitvā  etadavoca  ahaṃ
āvuso   sañcetanikaṃ   sukkavisaṭṭhiṃ   āpattiṃ   āpajjitvā  saṅghaṃ  tassā
āpattiyā   parivāsaṃ   yāciṃ   tassa   me   saṅgho   tassā  āpattiyā
parivāsaṃ   adāsi   sohaṃ   parivasāmi  vedayāmahaṃ  1-  āvuso  vedayatīti
maṃ   āyasmā   dhāretūti   .  kiṃ  nu  kho  āvuso  yo  aññopi  imaṃ
āpattiṃ  āpajjati  sopi  evaṃ  karotīti  .  evamāvusoti. Ayaṃ āvuso
āyasmā    upanando    sakyaputto   sañcetanikaṃ   sukkavisaṭṭhiṃ   āpattiṃ
āpajjitvā   2-   so   me   ārocesi   ahaṃ   āvuso  sañcetanikaṃ
sukkavisaṭṭhiṃ   āpattiṃ   āpanno   3-  mā  kassaci  ārocesīti  .  kiṃ
@Footnote: 1 Ma. vediyāmahaṃ .  2 āpajji .  3 Ma. ahaṃ āvuso ... āpannoti
@ime pāṭhā natthi.
Pana   tvaṃ   āvuso   taṃ   āpattiṃ  paṭicchādesīti  .  evamāvusoti .
Athakho   so   bhikkhu   bhikkhūnaṃ  etamatthaṃ  ārocesi  .  ye  te  bhikkhū
appicchā    .pe.   te   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma    bhikkhu    bhikkhussa   jānaṃ   duṭṭhullaṃ   āpattiṃ   paṭicchādessatīti
.pe.   saccaṃ   kira   tvaṃ   bhikkhu   bhikkhussa   jānaṃ   duṭṭhallaṃ  āpattiṃ
paṭicchādesīti   .   saccaṃ   bhagavāti   .   vigarahi   buddho  bhagavā  kathaṃ
hi    nāma    tvaṃ    moghapurisa    bhikkhussa   jānaṃ   duṭṭhullaṃ   āpattiṃ
paṭicchādessasi    netaṃ    moghapurisa    appasannānaṃ    vā    pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {644.2}   yo   pana   bhikkhu   bhikkhussa  jānaṃ  duṭṭhullaṃ  āpattiṃ
paṭicchādeyya pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 418-419. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=644&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=644&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=644&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=644&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=644              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9702              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9702              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :