ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Aṭṭhamasikkhāpadaṃ
     [62]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññataro
puriso  pajāpatiṃ  etadavoca  ayyaṃ  upanandaṃ  cīvarena  acchādessāmīti .
Assosi   kho   aññataro  piṇḍacāriko  bhikkhu  tassa  purisassa  imaṃ  vācaṃ
bhāsamānassa   .   athakho  so  bhikkhu  yenāyasmā  upanando  sakyaputto
tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ     upanandaṃ     sakyaputtaṃ
etadavoca   mahāpuññosi   tvaṃ   āvuso   upananda   amukasmiṃ  okāse
aññataro    puriso    pajāpatiṃ   etadavoca   ayyaṃ   upanandaṃ   cīvarena
acchādessāmīti. Atthāvuso maṃ so upaṭṭhākoti.
     {62.1}   Athakho   āyasmā   upanando   sakyaputto  yena  so
puriso   tenupasaṅkami   upasaṅkamitvā   taṃ   purisaṃ  etadavoca  saccaṃ  kira
maṃ  tvaṃ  āvuso  cīvarena  acchādetukāmosīti  .  api  mayya  1-  evaṃ
hoti   ayyaṃ  upanandaṃ  cīvarena  acchādessāmīti  .  sace  kho  maṃ  tvaṃ
āvuso   cīvarena   acchādetukāmosi   evarūpena   cīvarena  acchādehi
kyāhaṃ 2- tena acchannopi karissāmi yāhaṃ 3- na paribhuñjissāmīti.
     {62.2}  Athakho  so  puriso ujjhāyati khīyati vipāceti mahicchā ime
samaṇā  sakyaputtiyā  asantuṭṭhā  nayime  sukarā  cīvarena  acchādetuṃ  kathaṃ
@Footnote: 1 Ma. Yu. meyya. me ayyaiti dvīsupi vikappesu padacchedo.
@3 yaṃ ahanti padacchedo.
Hi  nāma  ayyo  upanando  mayā  pubbe appavārito [1]- upasaṅkamitvā
cīvare   vikappaṃ   āpajjissatīti   .  assosuṃ  kho  bhikkhū  tassa  purisassa
ujjhāyantassa   khīyantassa   vipācentassa   .  ye  te  bhikkhū  appicchā
santuṭṭhā   .pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
āyasmā    upanando    sakyaputto    pubbe    appavārito   gahapatikaṃ
upasaṅkamitvā  cīvare  vikappaṃ  āpajjissatīti  .  athakho  te bhikkhū bhagavato
etamatthaṃ   ārocesuṃ  .  saccaṃ  kira  tvaṃ  upananda  pubbe  appavārito
gahapatikaṃ  upasaṅkamitvā  cīvare  vikappaṃ  āpajjasīti  .  saccaṃ  bhagavāti .
Ñātako   te   upananda   aññātakoti   .   aññātako   bhagavāti  .
Aññātako    moghapurisa    aññātakassa    na    jānāti   paṭirūpaṃ   vā
appaṭirūpaṃ  vā  santaṃ  vā  asantaṃ  vā  tattha  nāma  tvaṃ moghapurisa pubbe
appavārito    aññātakaṃ    gahapatikaṃ    upasaṅkamitvā    cīvare   vikappaṃ
āpajjissasi   netaṃ   moghapurisa   appasannānaṃ   vā  pasādāya  pasannānaṃ
vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave   imaṃ  sikkhāpadaṃ
uddiseyyātha
     {62.3}    bhikkhuṃ    paneva    uddissa   aññātakassa   gahapatissa
vā    gahapatāniyā    vā    cīvaracetāpanaṃ    2-    upakkhaṭaṃ    hoti
@Footnote: 1 Ma. maṃ .  2 Ma. cīvaracetāpannaṃ. cīvaraṃ cetāpenti parivattenti etena
@cīvaramūlenāti cīvaracetāpannaṃ. yadādinā suttena nāgamoti ganthiyaṃ vuttaṃ. tasmā
@yebhuyyena cīvaracetāpannanti paṭhanti. taṃ pamāṇaṃ na hoti dvebhāvassa kāraṇābhāvato.
Iminā   cīvaracetāpanena  cīvaraṃ  cetāpetvā  itthannāmaṃ  bhikkhuṃ  cīvarena
acchādessāmīti  .  tatra  ce  so bhikkhu pubbe appavārito upasaṅkamitvā
cīvare  vikappaṃ  āpajjeyya  sādhu  vata maṃ āyasmā iminā cīvaracetāpanena
evarūpaṃ  vā  evarūpaṃ  vā  cīvaraṃ  cetāpetvā acchādehīti kalyāṇakamyataṃ
upādāya nissaggiyaṃ pācittiyanti.
     [63]   Bhikkhuṃ   paneva  uddissāti  bhikkhussatthāya  bhikkhuṃ  ārammaṇaṃ
karitvā   bhikkhuṃ   acchādetukāmo   .   aññātako  nāma  mātito  vā
pitito   vā   yāva   sattamā   pitāmahayugā   asambaddho   .   gahapati
nāma   yo   koci   agāraṃ   ajjhāvasati   .   gahapatānī   nāma   yā
kāci    agāraṃ   ajjhāvasati   .   cīvaracetāpanaṃ   nāma   hiraññaṃ   vā
suvaṇṇaṃ   vā   maṇi  vā  muttā  vā  masāragallaṃ  1-  vā  phaliko  vā
paṭako   vā   suttaṃ  vā  kappāso  vā  .  iminā  cīvaracetāpanenāti
paccupaṭṭhitena  .   cetāpetvāti  parivaṭṭetvā  2- . Acchādessāmīti
dassāmi   .   tatra  ce  so  bhikkhūti  yaṃ  bhikkhuṃ  uddissa  cīvaracetāpanaṃ
upakkhaṭaṃ   hoti   so   bhikkhu  .  pubbe  appavāritoti  pubbe  avutto
hoti   kīdisena   te   bhante   cīvarena   attho   kīdisaṃ   te   cīvaraṃ
cetāpessāmīti   3-   .   upasaṅkamitvāti  gharaṃ  gantvā  yattha  katthaci
@Footnote: 1 Ma. Yu. muttā vā maṇi vā pavāḷo vā .  2 Ma. Yu. Rā. parivattetvā.
@evamuparipi .  3 Ma. Yu. cetāpemīti.
Upasaṅkamitvā  .  cīvare  vikappaṃ  āpajjeyyāti  āyataṃ  vā hotu vitthataṃ
vā  appitaṃ  vā  saṇhaṃ  vā . Iminā cīvaracetāpanenāti paccupaṭṭhitena.
Evarūpaṃ  vā  evarūpaṃ  vāti āyataṃ vā vitthataṃ vā  appitaṃ vā saṇhaṃ vā.
Cetāpetvāti  parivaṭṭetvā  .  acchādehīti  dajjehi  .  kalyāṇakamyataṃ
upādāyāti  sādhutthiko  1-  mahagghatthiko  .  tassa  vacanena  āyataṃ vā
vitthataṃ  vā  appitaṃ  vā  saṇahaṃ  vā  cetāpeti payoge dukkaṭaṃ paṭilābhena
nissaggiyaṃ  hoti  nissajjitabbaṃ  saṅghassa  vā  gaṇassa  vā  puggalassa vā.
Evañca  pana  bhikkhave  nissajjitabbaṃ  .pe.  idaṃ  me  bhante cīvaraṃ pubbe
appavārito   aññātakaṃ   gahapatikaṃ  upasaṅkamitvā  cīvare  vikappaṃ  āpannaṃ
nissaggiyaṃ   imāhaṃ   saṅghassa   nissajjāmīti   .pe.   dadeyyāti  .pe.
Dadeyyunti .pe. Āyasmato dammīti.
     [64]     Aññātake     aññātakasaññī    pubbe    appavārito
gahapatikaṃ     upasaṅkamitvā    cīvare    vikappaṃ    āpajjati    nissaggiyaṃ
pācittiyaṃ   .   aññātake   vematiko   pubbe   appavārito   gahapatikaṃ
upasaṅkamitvā    cīvare   vikappaṃ   āpajjati   nissaggiyaṃ   pācittiyaṃ  .
Aññātake      ñātakasaññī      pubbe      appavārito      gahapatikaṃ
upasaṅkamitvā    cīvare   vikappaṃ   āpajjati   nissaggiyaṃ   pācittiyaṃ  .
Ñātake   aññātakasaññī   āpatti   dukkaṭassa   .   ñātake   vematiko
āpatti dukkaṭassa. Ñātake ñātakasaññī anāpatti.
@Footnote: 1 Ma. Yu. sādhatthiko.
     [65]     Anāpatti     ñātakānaṃ    pavāritānaṃ    aññassatthāya
attano    dhanena    mahagghaṃ    cetāpetukāmassa   appagghaṃ   cetāpeti
ummattakassa ādikammikassāti.
                   Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.
                             -------



             The Pali Tipitaka in Roman Character Volume 2 page 44-48. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=62&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=62&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=62&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=62&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=62              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4185              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4185              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :