ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Tatiyasikkhāpadaṃ
     [586]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .  tena  kho  pana  samayena  sattarasavaggiyā
bhikkhū  aciravatiyā  nadiyā  udake  kīḷanti  .  tena kho pana samayena rājā
pasenadi  kosalo  mallikāya  deviyā  saddhiṃ  uparipāsādavaragato  hoti .
Addasā  kho  rājā  pasenadi  kosalo  sattarasavaggiye  bhikkhū  aciravatiyā
nadiyā  udake  kīḷante  disvāna  mallikaṃ  deviṃ etadavoca  ete he 1-
mallike  arahanto  udake  kīḷantīti  .  nissaṃsayaṃ  kho  mahārāja  bhagavatā
sikkhāpadaṃ appaññattaṃ te vā bhikkhū appakataññunoti.
     {586.1}  Athakho  rañño  pasenadissa  kosalassa  etadahosi  kena
nu  kho  ahaṃ  upāyena  bhagavato  ca  na  āroceyyaṃ bhagavā ca  jāneyya
ime   bhikkhū  udake  kīḷantīti  2-  .  athakho  rājā  pasenadi  kosalo
sattarasavaggiye    bhikkhū    pakkosāpetvā    tesaṃ    mahantaṃ   guḷapiṇḍaṃ
adāsi     imaṃ     bhante     guḷapiṇḍaṃ     bhagavato     dethāti   .
Sattarasavaggiyā    bhikkhū    taṃ    guḷapiṇḍaṃ    ādāya    yena    bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā    bhagavantaṃ    etadavocuṃ    imaṃ   bhante
guḷapiṇḍaṃ  rājā  [3]-  bhagavato  detīti . Kahaṃ pana tumhe bhikkhave rājā
addasāti   .   aciravatiyā  nadiyā  bhagavā  udake  kīḷanteti  .  vigarahi
buddho   bhagavā   kathaṃ   hi   nāma   tumhe  moghapurisā  udake  kīḷissatha
@Footnote: 1 Ma. te .  2 Ma. kīḷitāti .  3 Ma. pasenadi kosalo.
Netaṃ    moghapurisā    appasannānaṃ    vā   pasādāya   pasannānaṃ   vā
bhiyyobhāvāya    .pe.    evañca    pana    bhikkhave   imaṃ   sikkhāpadaṃ
uddiseyyātha udake hassadhamme 1- pācittiyanti.
     [587]    Udake    hassadhammo    nāma   uparigopphake   udake
hassādhippāyo   nimujjati   vā   ummujjati   vā   palavati  vā  āpatti
pācittiyassa.
     [588]     Udake     hassadhamme     hassadhammasaññī     āpatti
pācittiyassa   .  udake  hassadhamme  vematiko  āpatti  pācittiyassa .
Udake hassadhamme ahassadhammasaññī āpatti pācittiyassa.
     [589]   Heṭṭhāgopphake   udake   kīḷati  āpatti  dukkaṭassa .
[2]-  Nāvāya  kīḷati  āpatti  dukkaṭassa  .  hatthena  vā  pādena vā
kaṭṭhena   vā   kaṭhalāya  vā  udake  hanati  3-  āpatti  dukkaṭassa .
Bhājanagataṃ   udakaṃ   vā   kañjikaṃ   vā  khīraṃ  vā  takkaṃ  vā  rajanaṃ  vā
passāvaṃ vā cikkhallaṃ vā kīḷati āpatti dukkaṭassa.
     [590]     Udake     ahassadhamme     hassadhammasaññī    āpatti
dukkaṭassa   .   udake   ahassadhamme   vematiko  āpatti  dukkaṭassa .
Udake ahassadhamme ahassadhammasaññī anāpatti.
     [591]   Anāpatti   na   hassādhippāyo   sati   karaṇīye   udakaṃ
otaritvā   nimujjati   vā  ummujjati  vā  palavati  vā  pāraṃ  gacchanto
@Footnote: 1 Ma. hasadhamme. Yu. hāsadhamme. evamuparipi .  2 Ma. udake.
@3 Ma. Yu. udakaṃ paharati.
Nimujjati   vā   ummujjati   vā   palavati   vā   āpadāsu  ummattakassa
ādikammikassāti.
                   Tatiyasikkhāpadaṃ niṭṭhitaṃ.
                             ---------



             The Pali Tipitaka in Roman Character Volume 2 page 388-390. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=586&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=586&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=586&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=586&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=586              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9543              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9543              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :