ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [58]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū   acchinnacīvarake  bhikkhū  upasaṅkamitvā  evaṃ  vadenti  1-  bhagavatā
āvuso   anuññātaṃ   acchinnacīvarassa   vā   naṭṭhacīvarassa  vā  aññātakaṃ
gahapatiṃ   vā   gahapatāniṃ   vā   cīvaraṃ   viññāpetuṃ  viññāpetha  āvuso
cīvaranti  .  alaṃ  āvuso  laddhaṃ  amhehi  cīvaranti  .  mayaṃ  āvuso 2-
āyasmantānaṃ   atthāya  3-  viññāpemāti  .  viññāpetha  āvusoti .
Athakho   chabbaggiyā   bhikkhū   aññātake   4-   gahapatike  upasaṅkamitvā
etadavocuṃ  acchinnacīvarakā  āvuso  bhikkhū  āgatā detha nesaṃ cīvaranti 5-
bahuṃ cīvaraṃ viññāpesuṃ.
     {58.1}    Tena    kho    pana    samayena   aññataro   puriso
sabhāyaṃ     nisinno    aññataraṃ    purisaṃ    etadavoca    acchinnacīvarakā
ayyā  6-  āgatā  nesaṃ  7-  mayā  cīvaraṃ  dinnanti . Sopi evamāha
mayāpi   dinnanti   .   aparopi   evamāha   mayāpi   dinnanti  .  te
@Footnote: 1 Ma. Yu. vadanti .  2-3-4 Ma. Yu. ime pāṭhā natthi .  5 Ma. Yu. Rā. cīvarānīti.
@6 Ma. Yu. ayyo bhikkhū. evamīdise ṭhānesu .  7 Ma. Yu. tesaṃ.

--------------------------------------------------------------------------------------------- page41.

Ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessanti dussavaṇijjaṃ 1- vā samaṇā 2- sakyaputtiyā karissanti paggāhikasālaṃ vā pasāressantīti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā santuṭṭhā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira tumhe bhikkhave na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpethāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {58.2} tañce aññātako gahapati vā gahapatānī vā bahūhi cīvarehi abhihaṭṭhuṃ pavāreyya santaruttaraparamantena bhikkhunā tato cīvaraṃ sāditabbaṃ tato ce uttariṃ sādiyeyya nissaggiyaṃ pācittiyanti. [59] Tañceti acchinnacīvarakaṃ bhikkhuṃ . aññātako nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho . Gahapati nāma yo koci agāraṃ ajjhāvasati . gahapatānī nāma yā kāci agāraṃ ajjhāvasati . bahūhi cīvarehīti bahukehi cīvarehi . abhihaṭṭhuṃ @Footnote: 1 Ma. dussavāṇijjaṃ . 2 Po. dussavāṇijā ime samaṇā.

--------------------------------------------------------------------------------------------- page42.

Pavāreyyāti yāvatakaṃ icchasi tāvatakaṃ gaṇhāhīti . Santaruttaraparamantena bhikkhunā tato cīvaraṃ sāditabbanti sace tīṇi naṭṭhāni honti dve sāditabbāni dve naṭṭhāni ekaṃ sāditabbaṃ ekaṃ naṭṭhaṃ na [1]- sāditabbaṃ . tato ce uttariṃ sādiyeyyāti taduttariṃ viññāpeti payoge dukkaṭaṃ paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā . evañca pana bhikkhave nissajjitabbaṃ .pe. imaṃ me bhante cīvaraṃ aññātakaṃ gahapatikaṃ [2]- taduttariṃ viññāpitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. Dadeyyunti .pe. Āyasmato dammīti. [60] Aññātake aññātakasaññī taduttariṃ cīvaraṃ viññāpeti nissaggiyaṃ pācittiyaṃ . aññātake vematiko taduttariṃ cīvaraṃ viññāpeti nissaggiyaṃ pācittiyaṃ . aññātake ñātakasaññī taduttariṃ cīvaraṃ viññāpeti nissaggiyaṃ pācittiyaṃ . ñātake aññātakasaññī āpatti dukkaṭassa . ñātake vematiko āpatti dukkaṭassa . Ñātake ñātakasaññī anāpatti. [61] Anāpatti sesakaṃ āharissāmīti haranto gacchati sesakaṃ tuyheva hotūti denti na acchinnakāraṇā denti na naṭṭhakāraṇā @Footnote: 1 Ma. Yu. kiñci . 2 Ma. Yu. upasaṅkamitvā.

--------------------------------------------------------------------------------------------- page43.

Denti ñātakānaṃ pavāritānaṃ attano dhanena ummattakassa ādikammikassāti. Sattamasikkhāpadaṃ niṭṭhitaṃ. -------

--------------------------------------------------------------------------------------------- page44.

Aṭṭhamasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 40-44. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=58&items=4&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=58&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=58&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=58&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=58              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4142              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4142              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :