ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page374.

Aṭṭhamasikkhāpadaṃ [562] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena rājā pasenadi kosalo senāya abbhuyyāto hoti . chabbaggiyā bhikkhū uyyuttaṃ senaṃ dassanāya agamaṃsu . addasā kho rājā pasenadi kosalo chabbaggiye bhikkhū dūrato va āgacchante disvāna pakkosāpetvā etadavoca kissa tumhe bhante āgatatthāti . mahārājānaṃ mayaṃ daṭṭhukāmāti . kiṃ bhante maṃ diṭṭhena yuddhābhinandinaṃ nanu bhagavā passitabboti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā uyyuttaṃ senaṃ dassanāya āgacchissanti amhākampi alābhā amhākampi dulladdhaṃ ye mayaṃ ājīvassa hetu puttadārassa kāraṇā senāya āgacchāmāti. {562.1} Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū uyyuttaṃ senaṃ dassanāya gacchissantīti .pe. saccaṃ kira tumhe bhikkhave uyyuttaṃ senaṃ dassanāya gacchathāti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā uyyuttaṃ senaṃ dassanāya gacchissatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya

--------------------------------------------------------------------------------------------- page375.

.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {562.2} yo pana bhikkhu uyyuttaṃ senaṃ dassanāya gaccheyya pācittiyanti. {562.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.


             The Pali Tipitaka in Roman Character Volume 2 page 374-375. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=562&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=562&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=562&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=562&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=562              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9467              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9467              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :