ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page368.

Sattamasikkhāpadaṃ [555] Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme . tena kho pana samayena mahānāmassa sakkassa bhesajjaṃ ussannaṃ hoti . athakho mahānāmo sakko yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca icchāmahaṃ bhante saṅghaṃ cātumāsaṃ bhesajjena pavāretunti . sādhu sādhu mahānāma tenahi tvaṃ mahānāma saṅghaṃ cātumāsaṃ bhesajjena pavārehīti. Bhikkhū kukkuccāyantā nādhivāsenti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave cātumāsapaccayapavāraṇaṃ sāditunti. {555.1} Tena kho pana samayena bhikkhū mahānāmaṃ sakkaṃ parittaṃyeva bhesajjaṃ viññāpenti . tatheva mahānāmassa sakkassa bhesajjaṃ ussannaṃ hoti . dutiyampi kho mahānāmo sakko yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca icchāmahaṃ bhante saṅghaṃ aparaṃpi cātumāsaṃ bhesajjena pavāretunti . sādhu sādhu mahānāma tenahi tvaṃ mahānāma saṅghaṃ aparaṃpi cātumāsaṃ bhesajjena pavārehīti. Bhikkhū kukkuccāyantā nādhivāsenti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave puna pavāraṇaṃpi sāditunti.

--------------------------------------------------------------------------------------------- page369.

{555.2} Tena kho pana samayena bhikkhū mahānāmaṃ sakkaṃ parittaṃyeva bhesajjaṃ viññāpenti . tatheva mahānāmassa sakkassa bhesajjaṃ ussannaṃ hoti . tatiyampi kho mahānāmo sakko yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca icchāmahaṃ bhante saṅghaṃ yāvajīvaṃ bhesajjena pavāretunti . sādhu sādhu mahānāma tenahi tvaṃ mahānāma saṅghaṃ yāvajīvaṃ bhesajjena pavārehīti . bhikkhū kukkuccāyantā nādhivāsenti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave niccapavāraṇaṃpi sāditunti. [556] Tena kho pana samayena chabbaggiyā bhikkhū dunnivatthā honti duppārutā anākappasampannā mahānāmena sakkena vuttā honti 1- kissa tumhe bhante dunnivatthā duppārutā anākappasampannā nanu nāma pabbajitena sunivatthena bhavitabbaṃ supārutena ākappasampannenāti . chabbaggiyā bhikkhū mahānāme sakke upanandhiṃsu. Athakho chabbaggiyānaṃ bhikkhūnaṃ etadahosi kena nu kho mayaṃ upāyena mahānāmaṃ sakkaṃ maṅkuṃ kareyyāmāti . athakho chabbaggiyānaṃ bhikkhūnaṃ etadahosi mahānāmena [2]- āvuso sakkena saṅgho bhesajjena pavārito handa mayaṃ āvuso mahānāmaṃ sakkaṃ @Footnote: 1 Ma. Yu. mahānāmo sakko vattā hoti . 2 Ma. Yu. kho.

--------------------------------------------------------------------------------------------- page370.

Sappiṃ viññāpemāti . athakho chabbaggiyā bhikkhū yena mahānāmo sakko tenupasaṅkamiṃsu upasaṅkamitvā mahānāmaṃ sakkaṃ etadavocuṃ doṇena āvuso sappinā atthoti . ajjuṇho bhante āgametha manussā vajaṃ gatā sappiṃ āharituṃ kāle harissathāti 1- . dutiyampi kho .pe. tatiyampi kho chabbaggiyā bhikkhū mahānāmaṃ sakkaṃ etadavocuṃ doṇena āvuso sappinā atthoti . ajjuṇho bhante āgametha manussā vajaṃ gatā sappiṃ āharituṃ kāle harissathāti . kiṃ pana tayā āvuso adātukāmena pavāritena yaṃ tvaṃ pavāretvā na desīti . Athakho mahānāmo sakko ujjhāyati khīyati vipāceti kathaṃ hi nāma bhaddantā ajjuṇho bhante āgamethāti vuccamānā nāgamessantīti. {556.1} Assosuṃ kho bhikkhū mahānāmassa sakkassa ujjhāyantassa khīyantassa vipācentassa . ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū mahānāmena sakkena ajjuṇho bhante āgamethāti vuccamānā nāgamessantīti .pe. saccaṃ kira tumhe bhikkhave mahānāmena sakkena ajjuṇho bhante āgamethāti vuccamānā nāgamethāti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā mahānāmena sakkena ajjuṇho bhante āgamethāti vuccamānā nāgamessatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ @Footnote: 1 Ma. kālaṃ āharissathāti. evamuparipi.

--------------------------------------------------------------------------------------------- page371.

Sikkhāpadaṃ uddiseyyātha {556.2} agilānena bhikkhunā cātumāsapaccayapavāraṇā sāditabbā aññatra punapavāraṇāya aññatra niccapavāraṇāya tato ce uttariṃ 1- sādiyeyya pācittiyanti. [557] Agilānena bhikkhunā cātumāsapaccayapavāraṇā sāditabbāti gilānapaccayapavāraṇā sāditabbā punapavāraṇāpi sāditabbā [2]- yadā gilāno bhavissāmi tadā viññāpessāmīti niccapavāraṇāpi sāditabbā [3]- yadā gilāno bhavissāmi tadā viññāpessāmīti. [558] Tato ce uttariṃ sādiyeyyāti atthi pavāraṇā bhesajja- pariyantā na rattipariyantā atthi pavāraṇā rattipariyantā na bhesajjapariyantā atthi pavāraṇā bhesajjapariyantā ca rattipariyantā ca atthi pavāraṇā neva bhesajjapariyantā na rattipariyantā . Bhesajjapariyantā nāma bhesajjāni pariggahitāni honti ettakehi bhesajjehi pavāremīti . rattipariyantā nāma rattiyo pariggahitāyo honti ettakāsu rattīsu pavāremīti . bhesajjapariyantā ca rattipariyantā ca nāma bhesajjāni ca pariggahitāni honti rattiyo ca pariggahitāyo honti ettakehi bhesajjehi ettakāsu rattīsu pavāremīti . neva bhesajjapariyantā na rattipariyantā nāma bhesajjāni ca apariggahitāni honti rattiyo ca apariggahitāyo honti ettakehi bhesajjehi ettakāsu rattīsu pavāremīti. @Footnote: 1 Ma. Yu. uttari . 2-3 Ma. itisaddo dissati.

--------------------------------------------------------------------------------------------- page372.

[559] Bhesajjapariyante yehi bhesajjehi pavārito hoti tāni bhesajjāni ṭhapetvā aññāni bhesajjāni viññāpeti āpatti pācittiyassa . rattipariyante yāsu rattīsu pavārito hoti tā rattiyo ṭhapetvā aññāsu rattīsu viññāpeti āpatti pācittiyassa . Bhesajjapariyante ca rattipariyante ca yehi bhesajjehi pavārito hoti tāni bhesajjāni ṭhapetvā yāsu rattīsu pavārito hoti tā rattiyo ṭhapetvā aññāni bhesajjāni aññāsu rattīsu viññāpeti āpatti pācittiyassa . neva bhesajjapariyante na rattipariyante anāpatti. [560] Nabhesajjena karaṇīye 1- bhesajjaṃ viññāpeti āpatti pācittiyassa . aññena bhesajjena karaṇīye 2- aññaṃ bhesajjaṃ viññāpeti āpatti pācittiyassa . taduttari 3- taduttarisaññī bhesajjaṃ viññāpeti āpatti pācittiyassa . taduttari vematiko bhesajjaṃ viññāpeti āpatti pācittiyassa . taduttari nataduttari- saññī bhesajjaṃ viññāpeti āpatti pācittiyassa . nataduttari taduttarisaññī āpatti dukkaṭassa . nataduttari vematiko āpatti dukkaṭassa. Nataduttari nataduttarisaññī anāpatti. [561] Anāpatti yehi bhesajjehi pavārito hoti tāni bhesajjāni viññāpeti yāsu rattīsu pavārito hoti tāsu rattīsu @Footnote: 1-2 Ma. Yu. karaṇīyena . 3 tatuttari. evamuparipi.

--------------------------------------------------------------------------------------------- page373.

Viññāpeti imehi tayā bhesajjehi pavāritamhā amhākañca iminā ca iminā ca bhesajjena atthoti ācikkhitvā viññāpeti yāsu tayā rattīsu pavāritamhā tāyo ca rattiyo vītivattā amhākañca bhesajjena atthoti ācikkhitvā viññāpeti ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena ummattakassa ādikammikassāti. Sattamasikkhāpadaṃ niṭṭhitaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 2 page 368-373. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=555&items=7&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=555&items=7&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=555&items=7&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=555&items=7&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=555              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9451              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9451              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :