ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Pañcamasikkhāpadaṃ
     [543]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
upanando   sakyaputto   sahāyakassa   gharaṃ   gantvā   tassa   pajāpatiyā
saddhiṃ   eko   ekāya  raho  nisajjaṃ  kappesi  .  athakho  so  puriso
ujjhāyati   khīyati   vipāceti   kathaṃ   hi   nāma  ayyo  upanando  mayhaṃ
pajāpatayā   saddhiṃ   eko   ekāya   raho   nisajjaṃ   kappessatīti .
Assosuṃ    kho    bhikkhū    tassa    purisassa   ujjhāyantassa   khīyantassa
vipācentassa   .   ye   te  bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   āyasmā  upanando  sakyaputto
mātugāmena    saddhiṃ    eko   ekāya   raho   nisajjaṃ   kappessatīti
.pe.   saccaṃ   kira   tvaṃ  upananda  mātugāmena  saddhiṃ  eko  ekāya
raho   nisajjaṃ   kappesīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā
kathaṃ   hi   nāma   tvaṃ   moghapurisa   mātugāmena  saddhiṃ  eko  ekāya
raho   nisajjaṃ   kappessasi  netaṃ  moghapurisa  appasannānaṃ  vā  pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {543.1}   yo   pana  bhikkhu  mātugāmena  saddhiṃ  eko  ekāya
raho nisajjaṃ kappeyya pācittiyanti.
     [544]   Yo   panāti   yo   yādiso   .pe.   bhikkhūti  .pe.
Ayaṃ   imasmiṃ  atthe  adhippeto  bhikkhūti  .  mātugāmo  nāma  manussitthī
na   yakkhī   na  petī  na  tiracchānagatā  viññū  paṭibalā  subhāsitadubbhāsitaṃ
duṭṭhullāduṭṭhullaṃ   ājānituṃ  .  saddhinti  ekato  .  eko  ekāyāti
bhikkhu  ceva  hoti  mātugāmo  ca  .  raho  nāma  cakkhussa raho sotassa
raho  .  cakkhussa  raho  nāma  na  sakkā  hoti  akkhīni vā nikhaniyamāne
bhamukaṃ    vā    ukkhipiyamāne   sīsaṃ   vā   ukkhipiyamāne   passituṃ  .
Sotassa raho nāma na sakkā hoti pakatikathā sotuṃ.
     {544.1}    Nisajjaṃ   kappeyyāti   mātugāme   nisinne   bhikkhu
upanisinno   vā   hoti   upanipanno   vā   āpatti   pācittiyassa .
Bhikkhu   nisinne   mātugāmo   upanisinno   vā   hoti  upanipanno  vā
āpatti   pācittiyassa   .   ubho   vā   nisinnā   honti  ubho  vā
nipannā āpatti pācittiyassa.
     [545]   Mātugāme  mātugāmasaññī  eko  ekāya  raho  nisajjaṃ
kappeti    āpatti   pācittiyassa   .   mātugāme   vematiko   eko
ekāya   raho   nisajjaṃ   kappeti  āpatti  pācittiyassa  .  mātugāme
amātugāmasaññī    eko   ekāya   raho   nisajjaṃ   kappeti   āpatti
pācittiyassa  .  yakkhiyā  vā  petiyā  vā  paṇḍakena  vā tiracchānagata-
manussaviggahitthiyā   vā   saddhiṃ  eko  ekāya  raho  nisajjaṃ  kappeti
āpatti     dukkaṭassa    .    amātugāme    mātugāmasaññī    āpatti
dukkaṭassa  .  amātugāme  vematiko  āpatti  dukkaṭassa  .  amātugāme
Amātugāmasaññī anāpatti.
     [546]  Anāpatti  yo  koci  viññū  puriso  dutiyo  hoti  tiṭṭhati
na     nisīdati    arahopekkho    aññāvihito    nisīdati    ummattakassa
ādikammikassāti.
                   Pañcamasikkhāpadaṃ niṭṭhitaṃ.
                              ---------



             The Pali Tipitaka in Roman Character Volume 2 page 359-361. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=543&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=543&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=543&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=543&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=543              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :