ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Tatiyasikkhāpadaṃ
     [535]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
upanando   sakyaputto   sahāyakassa   gharaṃ   gantvā   tassa   pajāpatiyā
saddhiṃ  sayanīghare  1-  nisajjaṃ  kappesi  .  athakho  so puriso yenāyasmā
upanando     sakyaputto     tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
upanandaṃ    sakyaputtaṃ   abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ
nisinno   kho  so  puriso  pajāpatiṃ  etadavoca  dehayyassa  bhikkhanti .
Athakho    sā    itthī    āyasmato   upanandassa   sakyaputtassa   bhikkhaṃ
adāsi    .   athakho   so   puriso   āyasmantaṃ   upanandaṃ   sakyaputtaṃ
etadavoca gacchatha bhante yato ayyassa bhikkhā dinnāti.
     {535.1}  Athakho  sā  itthī  sallakkhetvā pariyuṭṭhito ayaṃ purisoti
āyasmantaṃ    upanandaṃ    sakyaputtaṃ   etadavoca   nisīdatha   bhante   mā
agamitthāti  .  dutiyampi  kho  so  puriso  .pe.  tatiyampi kho so puriso
āyasmantaṃ    upanandaṃ   sakyaputtaṃ   etadavoca   gacchatha   bhante   yato
ayyassa   bhikkhā   dinnāti   .   tatiyampi   kho  sā  itthī  āyasmantaṃ
upanandaṃ   sakyaputtaṃ   etadavoca   nisīdatha   bhante   mā  agamitthāti .
Athakho   so   puriso  nikkhamitvā  bhikkhū  ujjhāpesi  ayaṃ  bhante  ayyo
upanando    mayhaṃ    pajāpatiyā    saddhiṃ    sayanīghare    nisinno   so
@Footnote: 1 Ma. Yu. sayanighare. evamuparipi .  2 Ma. dadehāyyassa.
Mayā   uyyojiyamāno  na  icchati  gantuṃ  bahukiccā  mayaṃ  bahukaraṇīyāti .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   āyasmā   upanando   sakyaputto   sabhojane   kule
anupakhajja   nisajjaṃ   kappessatīti   .pe.   saccaṃ   kira   tvaṃ   upananda
sabhojane   kule   anupakhajja   nisajjaṃ   kappesīti  .  saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā  kathaṃ  hi  nāma  tvaṃ  moghapurisa  sabhojane  kule
anupakhajja    nisajjaṃ   kappessasi   netaṃ   moghapurisa   appasannānaṃ   vā
pasādāya    pasannānaṃ    vā    bhiyyobhāvāya   .pe.   evañca   pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {535.2}  yo  pana  bhikkhu sabhojane kule anupakhajja nisajjaṃ kappeyya
pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 353-354. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=535&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=535&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=535&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=535&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=535              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9410              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9410              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :