ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Chaṭṭhasikkhāpadaṃ
     [447]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  āyasmā  udāyi
paṭṭho   hoti   cīvarakammaṃ   kātuṃ   .   aññatarā   bhikkhunī  yenāyasmā
udāyi    tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ   udāyiṃ   etadavoca
sādhu  me  bhante  ayyo  cīvaraṃ  sibbetūti  .  athakho  āyasmā  udāyi
tassā    bhikkhuniyā   cīvaraṃ   sibbetvā   surattaṃ   suparikammakataṃ   katvā
majjhe paṭibhāṇacittaṃ vuṭṭhāpetvā saṃharitvā nikkhipi.
     {447.1}   Athakho  sā  bhikkhunī  yenāyasmā  udāyi  tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ    udāyiṃ    etadavoca   kahaṃ   taṃ   bhante
cīvaranti   .    handa   bhagini  imaṃ  cīvaraṃ  yathāsaṃhaṭaṃ  haritvā  nikkhipitvā
yadā   bhikkhunīsaṅgho   ovādaṃ   āgacchati   tadā  imaṃ  cīvaraṃ  pārupitvā
bhikkhunīsaṅghassa   piṭṭhito   piṭṭhito   āgacchāti   .  athakho  sā  bhikkhunī
taṃ   cīvaraṃ   yathāsaṃhaṭaṃ   haritvā  nikkhipitvā  yadā  bhikkhunīsaṅgho  ovādaṃ
āgacchati   tadā   taṃ  cīvaraṃ  pārupitvā  bhikkhunīsaṅghassa  piṭṭhito  piṭṭhito
āgacchati   .   manussā   ujjhāyanti   khīyanti  vipācenti  yāvacchinnikā
imā  bhikkhuniyo  dhuttikā  ahirikāyo  yatra  hi  nāma  cīvare paṭibhāṇacittaṃ
vuṭṭhāpessantīti   .  bhikkhuniyo  evamāhaṃsu  kassidaṃ  kammanti  .  ayyassa
udāyissāti    .   yepi   te   chinnakā   dhuttakā   ahirikā   tesaṃpi
Evarūpaṃ  na  sobheyya  kiṃ  pana ayyassa udāyissāti. Athakho tā bhikkhuniyo
bhikkhūnaṃ  etamatthaṃ ārocesuṃ. Ye te bhikkhū appicchā .pe. Te ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi  nāma  āyasmā  udāyi  bhikkhuniyā  cīvaraṃ
sibbessatīti  1-  .pe.  saccaṃ  kira tvaṃ udāyi bhikkhuniyā cīvaraṃ sibbesīti.
Saccaṃ   bhagavāti   .   ñātikā  te  udāyi  aññātikāti  .  aññātikā
bhagavāti   .   aññātako   moghapurisa   aññātikāya  na  jānāti  paṭirūpaṃ
vā  appaṭirūpaṃ  vā  pāsādikaṃ  vā  apāsādikaṃ  vā  kathaṃ  hi  nāma  tvaṃ
moghapurisa   aññātikāya   bhikkhuniyā   cīvaraṃ   sibbessasi  netaṃ  moghapurisa
appasannānaṃ  vā  pasādāya  .pe.  evañca  pana  bhikkhave  imaṃ sikkhāpadaṃ
uddiseyyātha
     {447.2}  yo  pana  bhikkhu  aññātikāya  bhikkhuniyā  cīvaraṃ sibbeyya
vā sibbāpeyya vā pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 287-288. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=447&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=447&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=447&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=447&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=447              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7917              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7917              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :