ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Dasamasikkhāpadaṃ
     [402]  Tena  samayena  buddho  bhagavā  āḷaviyaṃ  viharati aggāḷave
cetiye  .  tena  kho  pana  samayena  āḷavikā  bhikkhū  navakammaṃ karontā
jānaṃ   sappāṇakaṃ   udakaṃ   tiṇampi  mattikampi  siñcantipi  siñcāpentipi .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   āḷavikā   bhikkhū   jānaṃ   sappāṇakaṃ   udakaṃ   tiṇampi
mattikampi    siñcissantipi   siñcāpessantipīti   .   athakho   te   bhikkhū
bhagavato  etamatthaṃ  ārocesuṃ  .pe.  saccaṃ  kira  tumhe  bhikkhave  jānaṃ
sappāṇakaṃ    udakaṃ    tiṇampi    mattikampi   siñcathapi   siñcāpethapīti  .
Saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi nāma tumhe moghapurisā
jānaṃ      sappāṇakaṃ     udakaṃ     tiṇampi     mattikampi     sañcissathapi
siñcāpessathapi    netaṃ    moghapurisā    appasannānaṃ    vā   pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {402.1}  yo  pana  bhikkhu  jānaṃ  sappāṇakaṃ  udakaṃ  tiṇaṃ vā mattikaṃ
vā siñceyya vā siñcāpeyya vā pācittiyanti.
     [403]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe  adhippeto  bhikkhūti  .  jānaṃ  1-  nāma  sāmaṃ vā jānāti aññe
vā tassa ārocenti.
     [404]   Siñceyyāti   sayaṃ   siñcati   āpatti   pācittiyassa .
@Footnote: 1 Ma. jānāti.
Siñcāpeyyāti    aññaṃ   āṇāpeti   āpatti   pācittiyassa   .   sakiṃ
āṇatto    bahukaṃpi    siñcati   āpatti   pācittiyassa   .   sappāṇake
sappāṇakasaññī    tiṇaṃ    vā   mattikaṃ   vā   siñcati   vā   siñcāpeti
vā    āpatti   pācittiyassa   .   sappāṇake   vematiko   tiṇaṃ   vā
mattikaṃ   vā   siñcati   vā   siñcāpeti   vā   āpatti  dukkaṭassa .
Sappāṇake    appāṇakasaññī    tiṇaṃ   vā   mattikaṃ   vā   siñcati   vā
siñcāpeti     vā     anāpatti     .    appāṇake    sappāṇakasaññī
āpatti   dukkaṭassa   .   appāṇake   vematiko  āpatti  dukkaṭassa .
Appāṇake appāṇakasaññī anāpatti.
     [405]   Anāpatti   asañcicca  asatiyā  ajānantassa  ummattakassa
ādikammikassāti.
                   Dasamasikkhāpadaṃ niṭṭhitaṃ.
                   Bhūtagāmavaggo dutiyo.
                            -------
                        Tassuddānaṃ
       bhūtaṃ aññāya ujjhāyaṃ        pakkamantena te duve
       pubbe nikkaḍḍhanāhacca       dvāraṃ sappāṇakena 1- cāti.
                           -------
@Footnote: 1 Yu. dvārasappāṇakena.



             The Pali Tipitaka in Roman Character Volume 2 page 263-264. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=402&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=402&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=402&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=402&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=402              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7379              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7379              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :