ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Pañcamasikkhāpadaṃ
     [379]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .  tena  kho  pana  samayena  sattarasavaggiyā
bhikkhū  sahāyakā  honti  .  te  vasantāpi  ekato va vasanti pakkamantāpi
ekato   va   pakkamanti   .  te  aññatarasmiṃ  saṅghike  vihāre  seyyaṃ
santharitvā   taṃ   pakkamantā  neva  uddhariṃsu  na  uddharāpesuṃ  anāpucchā
pakkamiṃsu  .  senāsanaṃ  upacikāhi  khāyitaṃ  hoti . Ye te bhikkhū appicchā
.pe.  te  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma sattarasavaggiyā
bhikkhū   saṅghike   vihāre   seyyaṃ   santharitvā   taṃ   pakkamantā  neva
uddharissanti   na   uddharāpessanti   anāpucchā   pakkamissanti  senāsanaṃ
upacikāhi khāyitanti.
     {379.1}  Athakho  te  bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho
bhagavā  bhikkhū  paṭipucchi  saccaṃ  kira  bhikkhave  sattarasavagtiyā  bhikkhū saṅghike
vihāre  seyyaṃ  santharitvā  taṃ  pakkamantā  neva  uddhariṃsu na uddharāpesuṃ
anāpucchā  pakkamiṃsu  senāsanaṃ  upacikāhi  khāyitanti  .  saccaṃ  bhagavāti.
Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  te  bhikkhave  moghapurisā  saṅghike
vihāre   seyyaṃ   santharitvā   taṃ   pakkamantā   neva  uddharissanti  na
uddharāpessanti     anāpucchā    pakkamissanti    senāsanaṃ    upacikāhi
khāyitaṃ   netaṃ   bhikkhave   appasannānaṃ   vā  pasādāya  .pe.  evañca
Pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {379.2}  yo  pana  bhikkhu  saṅghike  vihāre seyyaṃ santharitvā vā
santharāpetvā   vā  taṃ  pakkamanto  neva  uddhareyya  na  uddharāpeyya
anāpucchaṃ vā gaccheyya pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 247-248. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=379&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=379&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=379&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=379&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=379              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7131              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7131              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :