ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [342]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
upanando    sakyaputto    chabbaggiyehi    bhikkhūhi    saddhiṃ    bhaṇḍanakato
hoti   .  so  sañcetanikaṃ  sukkavisaṭṭhiṃ  āpattiṃ  1-  āpajjitvā  saṅghaṃ
tassā   āpattiyā  parivāsaṃ  yāci  .  tassa  saṅgho  tassā  āpattiyā
parivāsaṃ   adāsi   .   tena   kho  pana  samayena  sāvatthiyaṃ  aññatarassa
pūgassa   saṅghabhattaṃ   hoti  .  so  parivasanto  bhattagge  āsanapariyante
nisīdi    .   chabbaggiyā   bhikkhū   te   upāsake   etadavocuṃ   eso
āvuso    āyasmā    upanando    sakyaputto    tumhākaṃ   sambhāvito
kulūpako   yeneva   hatthena   saddhādeyyaṃ   bhuñjati   teneva   hatthena
upakkamitvā   asuciṃ   moceti   so   sañcetanikaṃ   sukkavisaṭṭhiṃ   āpattiṃ
āpajjitvā    saṅghaṃ    tassā    āpattiyā    parivāsaṃ   yāci   tassa
saṅgho    tassā    āpattiyā    parivāsaṃ    adāsi   so   parivasanto
āsanapariyante   nisinnoti   .   ye  te  bhikkhū  appicchā  .pe.  te
ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma  chabbaggiyā  bhikkhū  bhikkhussa
duṭṭhullaṃ    āpattiṃ    anupasampannassa    ārocessantīti    .   athakho
te   bhikkhū   bhagavato   etamatthaṃ  ārocesuṃ  .pe.  saccaṃ  kira  tumhe
bhikkhave   bhikkhussa   duṭṭhullaṃ   āpattiṃ  anupasampannassa  ārocethāti .
@Footnote: 1 Yu. sukkavisaṭṭhiāpattiṃ.

--------------------------------------------------------------------------------------------- page226.

Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa ārocessatha netaṃ moghapurisā appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {342.1} yo pana bhikkhu bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa āroceyya aññatra bhikkhusammatiyā pācittiyanti. [343] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . bhikkhussāti aññassa bhikkhussa . Duṭṭhullā nāma āpatti cattāri ca pārājikāni terasa ca saṅghādisesā . Anupasampanno nāma bhikkhuñca bhikkhuniñca ṭhapetvā avaseso anupasampanno nāma . āroceyyāti āroceti 1- itthiyā vā purisassa vā gahaṭṭhassa vā pabbajitassa vā . aññatra bhikkhusammatiyāti ṭhapetvā bhikkhusammatiṃ. [344] Atthi bhikkhusammati āpattipariyantā na kulapariyantā atthi bhikkhusammati kulapariyantā na āpattipariyantā atthi bhikkhusammati āpattipariyantā ca kulapariyantā ca atthi bhikkhusammati neva āpattipariyantā na kulapariyantā . āpattipariyantā nāma āpattiyo pariggahitāyo honti ettakāhi āpattīhi ārocetabboti. Kulapariyantā nāma kulāni pariggahitāni honti ettakesu kulesu ārocetabboti . āpattipariyantā ca kulapariyantā ca nāma @Footnote: 1 Ma. āroceyya.

--------------------------------------------------------------------------------------------- page227.

Āpattiyo ca pariggahitāyo honti kulāni ca pariggahitāni honti ettakāhi āpattīhi ettakesu kulesu ārocetabboti . neva āpattipariyantā na kulapariyantā nāma āpattiyo ca apariggahitāyo honti kulāni ca apariggahitāni honti ettakāhi āpattīhi ettakesu kulesu ārocetabboti. [345] Āpattipariyante yā āpattiyo pariggahitāyo honti tā āpattiyo ṭhapetvā aññāhi āpattīhi āroceti āpatti pācittiyassa . kulapariyante yāni kulāni pariggahitāni honti tāni kulāni ṭhapetvā aññesu kulesu āroceti āpatti pācittiyassa . Āpattipariyante ca kulapariyante ca yā āpattiyo pariggahitāyo honti tā āpattiyo ṭhapetvā yāni kulāni pariggahitāni honti tāni kulāni ṭhapetvā aññāhi āpattīhi aññesu kulesu āroceti āpatti pācittiyassa . neva āpattipariyante na kulapariyante anāpatti. [346] Duṭṭhullāya āpattiyā duṭṭhullāpattisaññī anupasampannassa āroceti aññatra bhikkhusammatiyā āpatti pācittiyassa . duṭṭhullāya āpattiyā vematiko anupasampannassa āroceti aññatra bhikkhusammatiyā āpatti pācittiyassa . duṭṭhullāya āpattiyā aduṭṭhullāpattisaññī anupasampannassa āroceti aññatra bhikkhusammatiyā āpatti pācittiyassa.

--------------------------------------------------------------------------------------------- page228.

[347] Aduṭṭhullaṃ āpattiṃ āroceti āpatti dukkaṭassa . Anupasampannassa duṭṭhullaṃ vā aduṭṭhullaṃ vā ajjhācāraṃ āroceti āpatti dukkaṭassa . aduṭṭhullāya āpattiyā duṭṭhullāpattisaññī āpatti dukkaṭassa . aduṭṭhullāya āpattiyā vematiko āpatti dukkaṭassa . aduṭṭhullāya āpattiyā aduṭṭhullāpattisaññī āpatti dukkaṭassa. [348] Anāpatti vatthuṃ āroceti no āpattiṃ āpattiṃ āroceti no vatthuṃ bhikkhusammatiyā ummattakassa ādikammikassāti. Navamasikkhāpadaṃ niṭṭhitaṃ. -------

--------------------------------------------------------------------------------------------- page229.

Dasamasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 225-229. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=342&items=7&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=342&items=7&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=342&items=7&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=342&items=7&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=342              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6441              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6441              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :