ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Sattamasikkhāpadaṃ
     [298]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  āyasmā  udāyi
sāvatthiyaṃ  kulūpako  hoti  bahukāni  kulāni  upasaṅkamati . Athakho āyasmā
udāyi    pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   yena   aññataraṃ
kulaṃ  tenupasaṅkami  .  tena  kho pana samayena gharaṇī  nivesanadvāre nisinnā
hoti  .  gharasuṇhā  āvasathadvāre  nisinnā  hoti  .  athakho  āyasmā
udāyi   yena   gharaṇī   tenupasaṅkami   upasaṅkamitvā  gharaṇiyā  upakaṇṇake
dhammaṃ  desesi  .  athakho  gharasuṇhāya  etadahosi  kinnu  kho  so samaṇo
sassuyā jāro udāhu obhāsatīti.
     {298.1}   Athakho   āyasmā  udāyi  gharaṇiyā  upakaṇṇake  dhammaṃ
desetvā   yena   gharasuṇhā   tenupasaṅkami   upasaṅkamitvā   gharasuṇhāya
upakaṇṇake  dhammaṃ  desesi  .  athakho  gharaṇiyā  etadahosi  kinnu kho so
samaṇo   gharasuṇhāya   jāro   udāhu   obhāsatīti  .  athakho  āyasmā
udāyi   gharasuṇhāya   upakaṇṇake   dhammaṃ  desetvā  pakkāmi  .  athakho
gharaṇī  gharasuṇhaṃ  etadavoca  he je kiṃ te so 1- samaṇo avocāti. Dhammaṃ
me  ayye  desesi  ayyāya  pana kiṃ avocāti. Mayhaṃpi dhammaṃ desesīti.
@Footnote: 1 Ma. Yu. eso.
Tā   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi  nāma  ayyo  udāyi
mātugāmassa   1-   upakaṇṇake  dhammaṃ  desessati  nanu  nāma  vissaṭṭhena
vivaṭena dhammo desetabboti.
     {298.2}  Assosuṃ  kho  bhikkhū  tāsaṃ  itthīnaṃ  ujjhāyantīnaṃ khīyantīnaṃ
vipācentīnaṃ  .  ye  te  bhikkhū  appicchā  .pe.  te ujjhāyanti khīyanti
vipācenti   kathaṃ   hi   nāma   āyasmā   udāyi   mātugāmassa   dhammaṃ
desessatīti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .pe.
Saccaṃ  kira  tvaṃ  udāyi  mātugāmassa  dhammaṃ  desesīti . Saccaṃ bhagavāti.
Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma  tvaṃ  moghapurisa  mātugāmassa
dhammaṃ   desessasi   netaṃ  moghapurisa  appasannānaṃ  vā  pasādāya  .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {298.3} yo pana bhikkhu mātugāmassa dhammaṃ deseyya pācittiyanti.
     {298.4} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 2 page 203-204. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=298&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=298&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=298&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=298&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=298              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6374              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6374              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :