ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [2]  Tena  kho  pana  samayena  āyasmato  ānandassa atirekacīvaraṃ
uppannaṃ   hoti   .   āyasmā   ca   ānando   taṃ  cīvaraṃ  āyasmato
sārīputtassa   dātukāmo   hoti  .  āyasmā  ca  sārīputto  sākete
viharati    .    athakho   āyasmato   ānandassa   etadahosi   bhagavatā
sikkhāpadaṃ    paññattaṃ    na   atirekacīvaraṃ   dhāretabbanti   idañca   me
atirekacīvaraṃ    uppannaṃ    ahañcimaṃ    cīvaraṃ    āyasmato   sārīputtassa
dātukāmo   1-   āyasmā   ca  sārīputto  sākete  viharati  kathaṃ  nu
kho   mayā   paṭipajjitabbanti   .   athakho  āyasmā  ānando  bhagavato
etamatthaṃ  ārocesi  .  kīvaciraṃ  panānanda  sārīputto  āgacchissatīti .
Navamaṃ   vā   bhagavā   divasaṃ   dasamaṃ   vāti  .  athakho  bhagavā  etasmiṃ
nidāne   etasmiṃ   pakaraṇe   2-  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
anujānāmi   bhikkhave   dasāhaparamaṃ   atirekacīvaraṃ   dhāretuṃ  evañca  pana
bhikkhave    imaṃ    sikkhāpadaṃ    uddiseyyātha    niṭṭhitacīvarasmiṃ   bhikkhunā
@Footnote: 1 Po. dātukāmomhi .  2 Po. ... bhikkhusaṅghaṃ sannipātetvā bhikkhūnaṃ tadanucchavikaṃ
@tadanulomikaṃ dhammikathaṃ.
Ubbhatasmiṃ   kaṭhine  dasāhaparamaṃ  atirekacīvaraṃ  dhāretabbaṃ  taṃ  atikkāmayato
nissaggiyaṃ pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 2-3. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=2&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=2&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=2&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=2&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=2              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3262              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3262              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :