ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Aṭṭhamasikkhāpadaṃ
     [161]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññataro
mahāmatto   pavāsaṃ  gacchanto  bhikkhūnaṃ  santike  dūtaṃ  pāhesi  āgacchantu
bhaddantā   vassāvāsikaṃ   dassāmīti   .   bhikkhū  vassaṃ  vutthānaṃ  bhagavatā
vassāvāsikaṃ   anuññātanti   kukkuccāyantā   nāgamaṃsu   .   athakho  so
mahāmatto   ujjhāyati   khīyati  vipāceti  kathaṃ  hi  nāma  bhaddantā  mayā
pahite   dūte   nāgacchissanti  ahaṃ  hi  senāya  gacchāmi  dujjānaṃ  jīvitaṃ
dujjānaṃ    maraṇanti    .   assosuṃ   kho   bhikkhū   tassa   mahāmattassa
ujjhāyantassa    khīyantassa    vipācentassa    .   athakho   te   bhikkhū
bhagavato   etamatthaṃ   ārocesuṃ   .   athakho  bhagavā  etasmiṃ  nidāne
etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  anujānāmi
bhikkhave accekacīvaraṃ paṭiggahetvā nikkhipitunti.
     {161.1}   Tena   kho   pana  samayena  bhikkhū  bhagavatā  anuññātaṃ
accekacīvaraṃ   paṭiggahetvā   nikkhipitunti   .   te   accekacīvaraṃ   1-
paṭiggahetvā    cīvarakālasamayaṃ    atikkāmenti    .    tāni   cīvarāni
cīvaravaṃse    bhaṇḍikābaddhāni    tiṭṭhanti   .   addasā   kho   āyasmā
ānando      senāsanacārikaṃ      āhiṇḍanto      tāni     cīvarāni
cīvaravaṃse    bhaṇḍikābaddhāni    ṭhitāni    2-    disvāna    3-   bhikkhū
@Footnote: 1 Ma. Yu. accekacīvarāni .  2 Ma. Yu. tiṭuṭhante .  3 Ma. Yu. disvā.
Āmantesi   1-   kassimāni  āvuso  cīvarāni  cīvaravaṃse  bhaṇḍikābaddhāni
tiṭṭhantīti   .   amhākaṃ  āvuso  accekacīvarānīti  .  kīvaciraṃ  panāvuso
imāni  cīvarāni  nikkhittānīti  .  athakho  te  bhikkhū āyasmato ānandassa
yathānikkhittaṃ   ārocesuṃ   .   āyasmā   ānando   ujjhāyati   khīyati
vipāceti  kathaṃ  hi  nāma  bhikkhū  accekacīvarāni paṭiggahetvā cīvarakālasamayaṃ
atikkāmessantīti   .   athakho   āyasmā  ānando  bhagavato  etamatthaṃ
ārocesi   .   saccaṃ   kira  bhikkhave  bhikkhū  accekacīvaraṃ  paṭiggahetvā
cīvarakālasamayaṃ atikkāmentīti. Saccaṃ bhagavāti.
     {161.2}  Vigarahi  buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā
accekacīvaraṃ    paṭiggahetvā    cīvarakālasamayaṃ    atikkāmessanti   netaṃ
bhikkhave   appasannānaṃ   vā   pasādāya   pasannānaṃ   vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {161.3}   dasāhānāgataṃ   kattikatemāsipuṇṇamaṃ   bhikkhuno   paneva
accekacīvaraṃ   uppajjeyya   accekaṃ  maññamānena  bhikkhunā  paṭiggahetabbaṃ
paṭiggahetvā    yāvacīvarakālasamayaṃ    nikkhipitabbaṃ    tato   ce   uttariṃ
nikkhipeyya nissaggiyaṃ pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 141-142. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=161&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=161&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=161&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=161&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=161              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5787              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5787              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :