ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page129.

Pañcamasikkhāpadaṃ [149] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā upanando sakyaputto bhātuno saddhivihārikaṃ bhikkhuṃ etadavoca ehāvuso janapadacārikaṃ pakkamissāmāti . nāhaṃ bhante gamissāmi dubbalacīvaromhīti . ehāvuso ahante cīvaraṃ dassāmīti tassa cīvaraṃ adāsi . assosi kho so bhikkhu bhagavā kira janapadacārikaṃ pakkamissatīti. Athakho tassa bhikkhuno etadahosi nadānāhaṃ āyasmatā upanandena sakyaputtena saddhiṃ janapadacārikaṃ pakkamissāmi bhagavatā saddhiṃ janapadacārikaṃ pakkamissāmīti. {149.1} Athakho āyasmā upanando sakyaputto taṃ bhikkhuṃ etadavoca ehidāni āvuso janapadacārikaṃ pakkamissāmāti . Nāhaṃ bhante tayā saddhiṃ janapadacārikaṃ pakkamissāmi bhagavatā saddhiṃ janapadacārikaṃ pakkamissāmīti . yaṃpi tyāhaṃ āvuso cīvaraṃ adāsiṃ mayā saddhiṃ janapadacārikaṃ pakkamissatīti kupito anattamano cīvaraṃ 1- acchindi. {149.2} Athakho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā upanando sakyaputto bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindissatīti . Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page130.

Saccaṃ kira tvaṃ upananda bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindasīti 1- . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindissasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {149.3} yo pana bhikkhu bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindeyya vā acchindāpeyya vā nissaggiyaṃ pācittiyanti. [150] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . bhikkhussāti aññassa bhikkhussa . sāmanti sayaṃ datvā . cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ. Kupito anattamanoti anabhiraddho āhatacitto khilajāto . Acchindeyyāti sayaṃ acchindati nissaggiyaṃ hoti 2- . acchindāpeyyāti aññaṃ āṇāpeti āpatti dukkaṭassa . sakiṃ āṇatto bahukaṃpi acchindati nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā . evañca pana bhikkhave nissajjitabbaṃ .pe. idaṃ me bhante cīvaraṃ bhikkhussa sāmaṃ datvā acchinnaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti @Footnote: 1 Ma. Yu. acchindīti . 2 Ma. Yu. sabbattha nissaggiyaṃ pācittiyanti dissati.

--------------------------------------------------------------------------------------------- page131.

.pe. Dadeyyāti .pe. Dadeyyunti .pe. Āyasmato dammīti. [151] Upasampanne upasampannasaññī sāmaṃ 1- cīvaraṃ datvā kupito anattamano acchindati vā acchindāpeti vā nissaggiyaṃ pācittiyaṃ . upasampanne vematiko sāmaṃ 1- cīvaraṃ datvā kupito anattamano acchindati vā acchindāpeti vā nissaggiyaṃ pācittiyaṃ . Upasampanne anupasampannasaññī sāmaṃ 1- cīvaraṃ datvā kupito anattamano acchindati vā acchindāpeti vā nissaggiyaṃ pācittiyaṃ . Aññaṃ parikkhāraṃ datvā kupito anattamano acchindati vā acchindāpeti vā āpatti dukkaṭassa . anupasampannassa cīvaraṃ vā aññaṃ vā parikkhāraṃ datvā kupito anattamano acchindati vā acchindāpeti vā āpatti dukkaṭassa . anupasampanne upasampannasaññī āpatti dukkaṭassa . anupasampanne vematiko āpatti dukkaṭassa . anupasampanne anupasampannasaññī āpatti dukkaṭassa. [152] Anāpatti so vā deti tassa vā vissāsanto gaṇhāti ummattakassa ādikammikassāti. Pañcamasikkhāpadaṃ niṭṭhitaṃ. ------- @Footnote: 1 Ma. Yu. ayaṃ saddo natthi.


             The Pali Tipitaka in Roman Character Volume 2 page 129-131. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=149&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=149&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=149&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=149&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=149              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5648              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5648              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :