ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page102.

Pattavaggassa paṭhamasikkhāpadaṃ [117] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū bahū patte sannicayaṃ karonti . manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā bahū patte sannicayaṃ karissanti pattavaṇijjaṃ vā samaṇā sakyaputtiyā karissanti āmattikāpaṇaṃ vā pasāressantīti . Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū atirekapattaṃ dhāressantīti. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira tumhe bhikkhave atirekapattaṃ dhārethāti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā atirekapattaṃ dhāressatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {117.1} yo pana bhikkhu atirekapattaṃ dhāreyya nissaggiyaṃ pācittiyanti. {117.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [118] Tena kho pana samayena āyasmato ānandassa atirekapatto

--------------------------------------------------------------------------------------------- page103.

Uppanno hoti . āyasmā ca ānando taṃ pattaṃ āyasmato sārīputtassa dātukāmo hoti . āyasmā ca sārīputto sākete viharati. Athakho āyasmato ānandassa etadahosi bhagavatā sikkhāpadaṃ paññattaṃ na atirekapatto dhāretabboti ayañca me atirekapatto uppanno ahañcimaṃ pattaṃ āyasmato sārīputtassa dātukāmo āyasmā ca sārīputto sākete viharati kathaṃ nu kho mayā paṭipajjitabbanti. Athakho āyasmā ānando bhagavato etamatthaṃ ārocesi . kīvaciraṃ panānanda sārīputto āgacchissatīti . navamaṃ vā bhagavā divasaṃ dasamaṃ vāti. Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave dasāhaparamaṃ atirekapattaṃ dhāretuṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {118.1} dasāhaparamaṃ atirekapatto dhāretabbo taṃ atikkāmayato nissaggiyaṃ pācittiyanti. [119] Dasāhaparamanti dasāhaparamatā dhāretabbo . Atirekapatto nāma anadhiṭṭhito avikappito . patto nāma dve pattā ayopatto mattikāpatto 1- . tayo pattassa vaṇṇā ukkaṭṭho patto majjhimo patto omako patto . ukkaṭṭho nāma patto aḍḍhāḷhakodanaṃ gaṇhāti catubhāgaṃ khādanīyaṃ 2- tadūpiyaṃ byañjanaṃ . majjhimo nāma patto nāḷikodanaṃ gaṇhāti catubhāgaṃ khādanīyaṃ @Footnote: 1 Ma. Yu. itisaddo dissati . 2 Ma. Yu. khādanaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page104.

Tadūpiyaṃ byañjanaṃ . omako nāma patto patthodanaṃ gaṇhāti catubhāgaṃ khādanīyaṃ tadūpiyaṃ byañjanaṃ . tato ukkaṭṭho apatto omako apatto. [120] Taṃ atikkāmayato nissaggiyo hoti 1- ekādase aruṇuggamane nissaggiyo hoti nissajjitabbo saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajjitabbo. [121] Tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ayaṃ me bhante patto dasāhātikkanto nissaggiyo imāhaṃ saṅghassa nissajjāmīti . nissajjitvā āpatti desetabbā . byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo {121.1} suṇātu me bhante saṅgho ayaṃ patto itthannāmassa bhikkhuno nissaggiyo saṅghassa nissaṭṭho . yadi saṅghassa pattakallaṃ saṅgho imaṃ pattaṃ itthannāmassa bhikkhuno dadeyyāti. [122] Tena bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ @Footnote: 1 Ma. Yu. sabbattha itisaddo dissati. so atirekoti veditabbo. tassa @atirekatā paṭhamakaṭhinasikkhāpade vuttanayena veditabbā.

--------------------------------------------------------------------------------------------- page105.

Nisīditvā añjaliṃ paggahetvā evamassu vacanīyā ayaṃ me bhante patto dasāhātikkanto nissaggiyo imāhaṃ āyasmantānaṃ nissajjāmīti . nissajjitvā āpatti desetabbā . byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā . nissaṭṭhapatto dātabbo {122.1} suṇantu me āyasmantā ayaṃ patto itthannāmassa bhikkhuno nissaggiyo āyasmantānaṃ nissaṭṭho . yadāyasmantānaṃ pattakallaṃ āyasmantā imaṃ pattaṃ itthannāmassa bhikkhuno dadeyyunti. [123] Tena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ayaṃ me āvuso patto dasāhātikkanto nissaggiyo imāhaṃ āyasmato nissajjāmīti . nissajjitvā āpatti desetabbā . tena bhikkhunā āpatti paṭiggahetabbā . nissaṭṭhapatto dātabbo imaṃ pattaṃ āyasmato dammīti. [124] Dasāhātikkante atikkantasaññī nissaggiyaṃ pācittiyaṃ . Dasāhātikkante vematiko nissaggiyaṃ pācittiyaṃ . dasāhātikkante anatikkantasaññī nissaggiyaṃ pācittiyaṃ . anadhiṭṭhite adhiṭṭhitasaññī nissaggiyaṃ pācittiyaṃ . avikappite vikappitasaññī nissaggiyaṃ pācittiyaṃ . avissajjite vissajjitasaññī nissaggiyaṃ pācittiyaṃ . Anaṭṭhe naṭṭhasaññī nissaggiyaṃ pācittiyaṃ . avinaṭṭhe vinaṭṭhasaññī

--------------------------------------------------------------------------------------------- page106.

Nissaggiyaṃ pācittiyaṃ . abhinne bhinnasaññī nissaggiyaṃ pācittiyaṃ . Avilutte viluttasaññī nissaggiyaṃ pācittiyaṃ. [125] Nissaggiyaṃ pattaṃ anissajjitvā paribhuñjati āpatti dukkaṭassa . dasāhānatikkante atikkantasaññī āpatti dukkaṭassa . dasāhānatikkante vematiko āpatti dukkaṭassa . Dasāhānatikkante anatikkantasaññī anāpatti. [126] Anāpatti antodasāhaṃ adhiṭṭheti vikappeti vissajjeti nassati vinassati bhijjati acchinditvā gaṇhāti 1- vissāsaṃ gaṇhāti 2- ummattakassa ādikammikassāti. [127] Tena kho pana samayena chabbaggiyā bhikkhū nissaṭṭhapattaṃ na denti . bhikkhū 3- bhagavato etamatthaṃ ārocesuṃ . na bhikkhave nissaṭṭhapatto na dātabbo yo na dadeyya āpatti dukkaṭassāti. Paṭhamasikkhāpadaṃ niṭṭhitaṃ. ------- @Footnote: 1-2 Ma. Yu. gaṇhanti . 3 Ma. Yu. ayaṃ pāṭho natthi.


             The Pali Tipitaka in Roman Character Volume 2 page 102-106. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=117&items=11&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=117&items=11&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=117&items=11&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=117&items=11&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=117              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5074              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5074              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :