ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Navamasikkhāpadaṃ
     [109]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  chabbaggiyā  bhikkhū
nānappakārakaṃ    rūpiyasaṃvohāraṃ   samāpajjanti   .   manussā   ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi  nāma  samaṇā  sakyaputtiyā  nānappakārakaṃ
rūpiyasaṃvohāraṃ    samāpajjissanti    seyyathāpi   gihī   kāmabhoginoti  .
Assosuṃ    kho    bhikkhū    tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ
vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā  bhikkhū  nānappakārakaṃ
rūpiyasaṃvohāraṃ samāpajjissantīti.
     {109.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .  saccaṃ kira
tumhe   bhikkhave   nānappakārakaṃ  rūpiyasaṃvohāraṃ  samāpajjathāti  .   saccaṃ
bhagavāti   .   vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tumhe  moghapurisā
nānappakārakaṃ     rūpiyasaṃvohāraṃ     samāpajjissatha    netaṃ    moghapurisā
appasannānaṃ   vā   pasādāya   pasananānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {109.2}  yo  pana  bhikkhu nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjeyya
nissaggiyaṃ pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 94. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=109&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=109&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=109&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=109&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=109              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4909              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4909              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :