ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [966]   Sāvatthīnidānaṃ  .  atha  kho  uṇṇābho  brāhmaṇo  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā  bhagavatā  saddhiṃ  sammodi  sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno
kho uṇṇābho brāhmaṇo bhagavantaṃ etadavoca
     [967]    Pañcimāni    bho   gotama   indriyāni   nānāvisayāni
nānāgocarāni    na    aññamaññassa    gocaravisayaṃ    paccanubhonti   .
Katamāni   pañca   .   cakkhundriyaṃ   sotindriyaṃ   ghānindriyaṃ  jivhindriyaṃ
kāyindriyaṃ   .   imesaṃ   nu   kho   bho   gotama  pañcannaṃ  indriyānaṃ
nānāvisayānaṃ     nānāgocarānaṃ     na     aññamaññassa     gocaravisayaṃ
paccanubhontānaṃ kiṃ paṭisaraṇaṃ ko ca nesaṃ gocaravisayaṃ paccanubhotīti.
     [968]     Pañcimāni    brāhmaṇa    indriyāni    nānāvisayāni
nānāgocarāni   na   aññamaññassa   gocaravisayaṃ  paccanubhonti  .  katamāni
pañca  .  cakkhundriyaṃ  sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ.
Imesaṃ  kho  brāhmaṇa  pañcannaṃ  indriyānaṃ  nānāvisayānaṃ  nānāgocarānaṃ
@Footnote: 1 Sī. sopi maccuparāyano.
Na     aññamaññassa    gocaravisayaṃ    paccanubhontānaṃ    mano    paṭisaraṇaṃ
mano ca 1- nesaṃ gocaravisayaṃ paccanubhotīti.
     [969]   Manassa   pana   bho   gotama  kiṃ  paṭisaraṇanti  .  manassa
kho brāhmaṇa sati paṭisaraṇanti.
     [970]  Satiyā  pana  bho  gotama  kiṃ  paṭisaraṇanti. Satiyā pana 2-
kho brāhmaṇa vimutti paṭisaraṇanti.
     [971]  Vimuttiyā  pana  bho  gotama  kiṃ  paṭisaraṇanti  .  vimuttiyā
kho    brāhmaṇa    nibbānaṃ   paṭisaraṇanti   .   nibbānassa   pana   bho
gotama    kiṃ   paṭisaraṇanti   .   accasarā   brāhmaṇa   pañhaṃ   nāsakkhi
pañhassa   pariyantaṃ   gahetuṃ   .   nibbānogadhaṃ  hi  brāhmaṇa  brahmacariyaṃ
vussati nibbānaparāyanaṃ nibbānapariyosānanti.
     [972]    Atha   kho   uṇṇābho   brāhmaṇo   bhagavato   bhāsitaṃ
abhinanditvā    anumoditvā    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā
padakkhiṇaṃ katvā pakkāmi.
     [973]   Atha   kho   bhagavā  acirapakkante  uṇṇābhe  brāhmaṇe
bhikkhū āmantesi
     [974]  Seyyathāpi  bhikkhave  kūṭāgāraṃ  3- vā kūṭāgārasālā vā
uttarāya  4-  vā  pācīnāya  5-  vā  vātapānā  suriye  uggacchante
vātapānena   rasmiyo  pavisitvā  kāya  patiṭṭhitāti  .  pacchimāyaṃ  bhante
bhittiyanti  .  evameva  kho  bhikkhave  uṇṇābhassa  brāhmaṇassa  tathāgate
@Footnote: 1 Po. Ma. va .  2 Po. panasaddo natthi.
@3 Ma. Yu. kūṭāgāre vā kūṭāgārasālāyaṃ vā.
@4 Ma. Yu. ayaṃ pāṭho natthi .  5 Ma. Yu. pācīnavātapānā.
Saddhā   niviṭṭhā   mūlajātā   patiṭṭhitā   daḷhā   asaṃhāriyā   samaṇena
vā  brāhmaṇena  vā  devena  vā  mārena  vā  brahmunā  vā kenaci
vā   lokasmiṃ   .   imamhi  ce  bhikkhave  samaye  uṇṇābho  brāhmaṇo
kālaṃ   kareyya   natthi  taṃ  1-  saññojanaṃ  yena  saññojanena  saññutto
uṇṇābho brāhmaṇo puna imaṃ lokaṃ āgaccheyyāti.



             The Pali Tipitaka in Roman Character Volume 19 page 288-290. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=966&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=966&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=966&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=966&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=966              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7018              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7018              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :