ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
                     Jarāvaggo pañcamo
     [962]  Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme
migāramātupāsāde   .   tena   kho  pana  samayena  bhagavā  sāyaṇhasamayaṃ
paṭisallānā    vuṭṭhito    pacchātapake    1-   nisinno   hoti   piṭṭhiṃ
otāpayamāno   .   atha   kho   āyasmā   ānando   yena   bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ     abhivādetvā    bhagavato
gattāni pāṇinā anomajjanto bhagavantaṃ etadavoca
     [963]   Acchariyaṃ   bhante   abbhūtaṃ  bhante  na  cevadāni  bhante
bhagavato    tāva    parisuddho    chavivaṇṇo   pariyodāto   sithilāni   ca
gattāni   santhāni  2-  valijātāni  purato  pabbhāro  ca  kāyo  dissati
ca      indriyānaṃ      aññathattaṃ      cakkhundriyassa     sotindriyassa
ghānindriyassa jivhindriyassa kāyindriyassāti.
     [964]    Evañhetaṃ   ānanda   hoti   jarādhammo   yobbaññe
byādhidhammo  ārogye  maraṇadhammo  jīvite  .  na  ceva  tāva parisuddho
hoti    chavivaṇṇo    pariyodāto    sithilāni    ca    honti   gattāni
santhāni   valijātāni   purato   pabbhāro   ca  hoti  kāyo  dissati  ca
indriyānaṃ    aññathattaṃ    cakkhundriyassa    sotindriyassa   ghānindriyassa
jivhindriyassa  kāyindriyassāti  .  idamavoca  bhagavā  idaṃ  vatvā  [3]-
@Footnote: 1 Ma. Yu. pacchātape. 2 Ma. Yu. sabbāni baliyajātāni. evamuparipi. 3 Ma. ca.
Sugato athāparaṃ etadavoca satthā
     [965] Dhi taṃ jammījare atthu          dubbaṇṇakaraṇījare
         tāva manoramaṃ bimbaṃ                jarāya abhimadditaṃ.
         Yopi vassasataṃ jīve                 sabbe maccuparāyanā 1-
         na kiñci parivajjeti               sabbamevābhimaddatīti.



             The Pali Tipitaka in Roman Character Volume 19 page 287-288. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=962&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=962&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=962&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=962&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=962              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6979              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6979              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :