ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [864]   Pañcimāni   bhikkhave   indriyāni  .  katamāni  pañca .
Saddhindriyaṃ .pe. Paññindriyaṃ.
     [865]  Katamañca  bhikkhave  saddhindriyaṃ  .  idha bhikkhave ariyasāvako
saddho   hoti   saddahati   tathāgatassa   bodhiṃ   itipi  so  bhagavā  arahaṃ
sammāsambuddho     vijjācaraṇasampanno    sugato    lokavidū    anuttaro
purisadammasārathi    satthā    devamanussānaṃ   buddho   bhagavāti   .   idaṃ
vuccati bhikkhave saddhindriyaṃ.
     [866]  Katamañca  bhikkhave  viriyindriyaṃ  .  idha bhikkhave ariyasāvako
āraddhaviriyo   viharati   akusalānaṃ   dhammānaṃ  pahānāya  kusalānaṃ  dhammānaṃ
upasampadāya   thāmavā  daḷhaparakkamo  anikkhittadhuro  kusalesu  dhammesu .
So   anuppannānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ   anuppādāya  chandaṃ
janeti    vāyamati    viriyaṃ   ārabhati   cittaṃ   paggaṇhāti   padahati  .

--------------------------------------------------------------------------------------------- page262.

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati . anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati . uppannānaṃ kusalānaṃ dhammānaṃ samāpattiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati . Idaṃ vuccati bhikkhave viriyindriyaṃ. [867] Katamañca bhikkhave satindriyaṃ . idha bhikkhave ariyasāvako satimā hoti paramena satinepakkena samannāgato cirakataṃpi cirabhāsitaṃpi saritā anussaritā . so kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . vedanāsu citte dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Idaṃ vuccati bhikkhave satindriyaṃ. [868] Katamañca bhikkhave samādhindriyaṃ . Idha bhikkhave ariyasāvako vossaggārammaṇaṃ karitvā labhati samādhiṃ labhati cittassa ekaggataṃ . So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti

--------------------------------------------------------------------------------------------- page263.

Yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati bhikkhave samādhindriyaṃ. [869] Katamañca bhikkhave paññindriyaṃ . idha bhikkhave ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā . so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti . idaṃ vuccati bhikkhave paññindriyaṃ . imāni kho bhikkhave pañcindriyānīti. Suddhikavaggo paṭhamo. Tassuddānaṃ suddhikañceva dve sotā arahantā apare dve samaṇabrāhmaṇā daṭṭhabbaṃ vibhaṅge apare duveti. -------


             The Pali Tipitaka in Roman Character Volume 19 page 261-263. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=864&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=864&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=864&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=864&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=864              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6742              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6742              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :