ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [820]   Sāvatthīnidānaṃ  .  ekamidāhaṃ  bhikkhave  samayaṃ  uruvelāyaṃ
viharāmi  najjā  nerañjarāya  tīre  ajapālanigrodhe  paṭhamābhisambuddho .
Tassa    mayhaṃ    bhikkhave    rahogatassa   paṭisallīnassa   evaṃ   cetaso
parivitakko udapādi
     [821]   Ekāyanvāyaṃ  maggo  sattānaṃ  visuddhiyā  sokaparidevānaṃ
samatikkamāya     dukkhadomanassānaṃ    atthaṅgamāya    ñāyassa    adhigamāya
nibbānassa   sacchikiriyāya   yadidaṃ   cattāro   satipaṭṭhānā   .   katame
cattāro   .   kāye  vā  bhikkhu  kāyānupassī  vihareyya  .  vedanāsu
vā   bhikkhu  vedanānupassī  vihareyya  .  citte  vā  bhikkhu  cittānupassī
vihareyya   .   dhammesu   vā   bhikkhu   dhammānupassī  vihareyya  ātāpī
sampajāno   satimā   vineyya  loke  abhijjhādomanassaṃ  .  ekāyanvāyaṃ
maggo      sattānaṃ      visuddhiyā     sokaparidevānaṃ     samatikkamāya
dukkhadomanassānaṃ     atthaṅgamāya     ñāyassa    adhigamāya    nibbānassa
sacchikiriyāya yadidaṃ cattāro satipaṭṭhānā 1-.
     [822]   Atha   kho   bhikkhave   brahmā   sahampati  mama  cetasā
cetoparivitakkamaññāya    seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ
vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ  sammiñjeyya  evameva
brahmaloke   antarahito  mama  purato  pāturahosi  .  atha  kho  bhikkhave
brahmā   sahampati   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   yenāhaṃ  tenañjaliṃ
paṇāmetvā maṃ etadavoca
     [823]   Evametaṃ  bhagavā  evametaṃ  sugata  ekāyanvāyaṃ  bhante
maggo      sattānaṃ      visuddhiyā     sokaparidevānaṃ     samatikkamāya
dukkhadomanassānaṃ     atthaṅgamāya     ñāyassa    adhigamāya    nibbānassa
sacchikiriyāya   yadidaṃ   cattāro   satipaṭṭhānā   .  katame  cattāro .
@Footnote: 1 Ma. Yu. itisaddo atthi.
Kāye  vā  bhante  bhikkhu  kāyānupassī  vihareyya  .  vedanāsu  vā .
Citte   vā   .   dhammesu   vā  bhante  bhikkhu  dhammānupassī  vihareyya
ātāpī   sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ  .
Ekāyanvāyaṃ    bhante    maggo   sattānaṃ   visuddhiyā   sokaparidevānaṃ
samatikkamāya     dukkhadomanassānaṃ    atthaṅgamāya    ñāyassa    adhigamāya
nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānāti.
     [824]   Idamavoca   bhikkhave   brahmā   sahampati   idaṃ   vatvā
athāparaṃ etadavoca
     ekāyanaṃ jātikhayantadassī             maggaṃ pajānāti hitānukampī
     etena maggena atariṃsu 1- pubbe    tarissanti ye ca taranti oghanti.



             The Pali Tipitaka in Roman Character Volume 19 page 246-248. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=820&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=820&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=820&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=820&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=820              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :