ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [547]   Atha   kho   sambahulā   bhikkhū  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisiṃsu   .   atha   kho   tesaṃ
bhikkhūnaṃ   etadahosi   atippago   kho   tāva   sāvatthiyaṃ  piṇḍāya  carituṃ
yannūna     mayaṃ     yena    aññatitthiyānaṃ    paribbājakānaṃ    ārāmo
tenupasaṅkameyyāmāti   .   atha   kho   te  bhikkhū  yena  aññatitthiyānaṃ
paribbājakānaṃ     ārāmo     tenupasaṅkamiṃsu     upasaṅkamitvā    tehi
aññatitthiyehi    paribbājakehi    saddhiṃ    sammodiṃsu    sammodanīyaṃ   kathaṃ
sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu.
     {547.1}   Ekamantaṃ  nisinne  kho  te  bhikkhū  te  aññatitthiyā
paribbājakā  etadavocuṃ  samaṇo  āvuso  gotamo  sāvakānaṃ  evaṃ  dhammaṃ
deseti  etha  tumhe  bhikkhave  pañca  nīvaraṇe pahāya cetaso upakkilese
paññāya    dubbalīkaraṇe   satta   bojjhaṅge   yathābhūtaṃ   bhāvethāti  .
Mayampi  kho  āvuso  sāvakānaṃ  evaṃ  dhammaṃ  desema etha tumhe āvuso
pañca   nīvaraṇe   pahāya   cetaso   upakkilese   paññāya  dubbalīkaraṇe
satta  bojjhaṅge  yathābhūtaṃ  bhāvethāti  .  idha  no  āvuso ko viseso
Ko   adhippāyaso   kinnānākaraṇaṃ  samaṇassa  vā  gotamassa  amhākaṃ  vā
yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsananti 1-.



             The Pali Tipitaka in Roman Character Volume 19 page 150-151. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=547&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=547&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=547&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=547&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=547              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5164              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5164              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :