ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [4]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā   sakyesu  viharati
sakkaraṃ   nāma   sakyānaṃ   nigamo   .   atha   kho  āyasmā  ānando
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   āyasmā  ānando
bhagavantaṃ    etadavoca   upaḍḍhamidaṃ   bhante   brahmacarayassa   1-   yadidaṃ
kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatāti.
     [5] Mā hevaṃ ānanda avaca 2- mā hevaṃ ānanda avaca 3- sakalameva 4-
hidaṃ    ānanda    brahmacariyaṃ   yadidaṃ   kalyāṇamittatā   kalyāṇasahāyatā
kalyāṇasampavaṅkatā     .     kalyāṇamittassetaṃ     ānanda    bhikkhuno
pāṭikaṅkhaṃ    kalyāṇasahāyakassa    kalyāṇasampavaṅkassa    ariyaṃ   aṭṭhaṅgikaṃ
maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [6]     Kathañcānanda    bhikkhu    kalyāṇamitto    kalyāṇasahāyo
kalyāṇasampavaṅko  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bahulīkaroti   .    idhānanda   bhikkhu   sammādiṭṭhiṃ   bhāveti  vivekanissitaṃ
virāganissitaṃ     nirodhanissitaṃ   vossaggapariṇāmiṃ   sammāsaṅkappaṃ   bhāveti
@Footnote: 1 Ma. brahmacariyaṃ. 2-3 Ma. Yu. ayaṃ pāṭho natthi. 4 Ma. sakamevidaṃ ānanda ....
Vivekanissitaṃ    .pe.    sammāvācaṃ    bhāveti   .pe.   sammākammantaṃ
bhāveti   .pe.   sammāājīvaṃ   bhāveti  .pe.  sammāvāyāmaṃ  bhāveti
.pe.   sammāsatiṃ   bhāveti   .pe.  sammāsamādhiṃ  bhāveti  vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ   kho  ānanda
bhikkhu     kalyāṇamitto     kalyāṇasahāyo    kalyāṇasampavaṅko    ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
     [7]   Tadimināpetaṃ   1-   ānanda   pariyāyena  veditabbaṃ  yathā
sakalamevidaṃ     brahmacariyaṃ    yadidaṃ    kalyāṇamittatā    kalyāṇasahāyatā
kalyāṇasampavaṅkatāti    .    mamañhi    ānanda   kalyāṇamittaṃ   āgamma
jātidhammā   sattā   jātiyā   parimuccanti   jarādhammā   sattā  jarāya
parimuccanti    maraṇadhammā   sattā   maraṇena   parimuccanti   sokaparideva-
dukkhadomanassupāyāsadhammā    sattā    sokaparidevadukkhadomanassupāyāsehi
parimuccanti   .  iminā  kho  etaṃ  ānanda  pariyāyena  veditabbaṃ  yathā
sakalamevidaṃ     brahmacariyaṃ    yadidaṃ    kalyāṇamittatā    kalyāṇasahāyatā
kalyāṇasampavaṅkatāti.



             The Pali Tipitaka in Roman Character Volume 19 page 2-3. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=4&items=4&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=4&items=4              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=4&items=4&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=4&items=4&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=4              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3939              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3939              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :