ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [383]   Ekaṃ   samayaṃ   āyasmā   sārīputto  sāvatthiyaṃ  viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tatra  kho  āyasmā  sārīputto
bhikkhū  āmantesi  āvuso bhikkhaveti. Āvusoti [1]- te bhikkhū āyasmato
sārīputtassa    paccassosuṃ    .    āyasmā    sārīputto   etadavoca
sattime   āvuso   bojjhaṅgā   .   katame  satta  .  satisambojjhaṅgo
dhammavicayasambojjhaṅgo         viriyasambojjhaṅgo        pītisambojjhaṅgo
passaddhisambojjhaṅgo    samādhisambojjhaṅgo    upekkhāsambojjhaṅgo   .
Ime kho āvuso satta bojjhaṅgā.
     [384]  Imesaṃ  khvāhaṃ  āvuso  sattannaṃ  bojjhaṅgānaṃ  yena yena
@Footnote: 1 Ma. kho.
Bojjhaṅgena   ākaṅkhāmi   pubbaṇhasamayaṃ  viharituṃ  tena  tena  bojjhaṅgena
pubbaṇhasamayaṃ     viharāmi    yena    yena    bojjhaṅgena    ākaṅkhāmi
majjhantikasamayaṃ    viharituṃ    tena    tena    bojjhaṅgena   majjhantikasamayaṃ
viharāmi   yena   yena   bojjhaṅgena   ākaṅkhāmi   sāyaṇhasamayaṃ  viharituṃ
tena tena bojjhaṅgena sāyaṇhasamayaṃ viharāmi.
     [385]  Satisambojjhaṅgo  iti  ce  me  āvuso hoti appamāṇoti
me  hoti  susamāraddhoti  me  hoti  tiṭṭhantaṃ  [1]-  tiṭṭhatīti  pajānāmi
sacepi me cavati idappaccayā me cavatīti pajānāmi .pe.
     [386]   Upekkhāsambojjhaṅgo   iti   ce   me  āvuso  hoti
appamāṇoti   me   hoti   susamāraddhoti   me  hoti  tiṭṭhantaṃ  tiṭṭhatīti
pajānāmi sacepi me cavati idappaccayā me cavatīti pajānāmi.
     [387]   Seyyathāpi   āvuso  rañño  vā  rājamahāmattassa  vā
nānārattānaṃ   dussānaṃ   dussakaraṇḍako   pūro   assa   so  yaṃ  yadeva
dussayugaṃ    ākaṅkheyya    pubbaṇhasamayaṃ    pārupituṃ   tantadeva   dussayugaṃ
pubbaṇhasamayaṃ     pārupeyya     yaṃ    yadeva    dussayugaṃ    ākaṅkheyya
majjhantikasamayaṃ   pārupituṃ   tantadeva   dussayugaṃ   majjhantikasamayaṃ  pārupeyya
yaṃ   yadeva   dussayugaṃ   ākaṅkheyya   sāyaṇhasamayaṃ   pārupituṃ   tantadeva
dussayugaṃ   sāyaṇhasamayaṃ   pārupeyya   .   evameva   kho  ahaṃ  āvuso
imesaṃ   sattannaṃ   bojjhaṅgānaṃ   yena   yena   bojjhaṅgena  ākaṅkhāmi
pubbaṇhasamayaṃ     viharituṃ    tena    tena    bojjhaṅgena    pubbaṇhasamayaṃ
@Footnote: 1 Ma. Yu. ca naṃ. evamupari.
Viharāmi    yena    yena    bojjhaṅgena    ākaṅkhāmi    majjhantikasamayaṃ
viharituṃ    tena    tena   bojjhaṅgena   majjhantikasamayaṃ   viharāmi   yena
yena    bojjhaṅgena   ākaṅkhāmi   sāyaṇhasamayaṃ   viharituṃ   tena   tena
bojjhaṅgena sāyaṇhasamayaṃ viharāmi.
     [388]  Satisambojjhaṅgo  iti  ce  me  āvuso hoti appamāṇoti
me  hoti  susamāraddhoti  me  hoti  tiṭṭhantaṃ  tiṭṭhatīti  pajānāmi  sacepi
me cavati idappaccayā me cavatīti pajānāmi .pe.
     [389]  Upekkhāsambojjhaṅgo iti ce me āvuso hoti appamāṇoti
me  hoti  susamāraddhoti  me  hoti  tiṭṭhantaṃ  tiṭṭhatīti  pajānāmi  sacepi
me cavati idappaccayā me cavatīti pajānāmīti.



             The Pali Tipitaka in Roman Character Volume 19 page 102-104. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=383&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=383&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=383&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=383&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=383              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4587              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4587              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :