ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [382]   Diṭṭheva   dhamme   paṭikacca  aññaṃ  ārādheti  no  ce
diṭṭheva   dhamme   paṭikacca   aññaṃ   ārādheti   atha  maraṇakāle  aññaṃ
ārādheti  .  no  ce  diṭṭheva  dhamme  paṭikacca  aññaṃ  ārādheti no
ce    maraṇakāle   aññaṃ   ārādheti   atha   pañcannaṃ   orambhāgiyānaṃ
saññojanānaṃ   parikkhayā   antarāparinibbāyī  hoti  .  no  ce  diṭṭheva
dhamme    paṭikacca   aññaṃ   ārādheti   no   ce   maraṇakāle   aññaṃ
ārādheti   no   ce   pañcannaṃ  orambhāgiyānaṃ  saññojanānaṃ  parikkhayā
antarāparinibbāyī   hoti   atha   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ
parikkhayā  upahaccaparinibbāyī  hoti  .  no  ce  diṭṭheva  dhamme paṭikacca
aññaṃ   ārādheti   no   ce   maraṇakāle  aññaṃ  ārādheti  no  ce
pañcannaṃ    orambhāgiyānaṃ    saññojanānaṃ   parikkhayā   antarāparinibbāyī
hoti    no   ce   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ   parikkhayā
upahaccaparinibbāyī      hoti      atha      pañcannaṃ     orambhāgiyānaṃ
saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti.
     {382.1}  No  ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti no ce
maraṇakāle  aññaṃ  ārādheti  no  ce pañcannaṃ orambhāgiyānaṃ saññojanānaṃ
parikkhayā   antarāparinibbāyī   hoti   no  ce  pañcannaṃ  orambhāgiyānaṃ
saññojanānaṃ   parikkhayā   upahaccaparinibbāyī   hoti   no   ce  pañcannaṃ
orambhāgiyānaṃ    saññojanānaṃ    parikkhayā    asaṅkhāraparinibbāyī   hoti
Atha   pañcannaṃ  orambhāgiyānaṃ  saññojanānaṃ  parikkhayā  sasaṅkhāraparinibbāyī
hoti  .  no  ce  diṭṭheva  dhamme  paṭikacca  aññaṃ  ārādheti  no ce
maraṇakāle    aññaṃ   ārādheti   no   ce   pañcannaṃ   orambhāgiyānaṃ
saññojanānaṃ   parikkhayā   antarāparinibbāyī   hoti   no   ce  pañcannaṃ
orambhāgiyānaṃ   saññojanānaṃ   parikkhayā   upahaccaparinibbāyī   hoti  no
ce   pañcannaṃ  orambhāgiyānaṃ  saññojanānaṃ  parikkhayā  asaṅkhāraparinibbāyī
hoti    no   ce   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ   parikkhayā
sasaṅkhāraparinibbāyī   hoti   atha   pañcannaṃ   orambhāgiyānaṃ  saññojanānaṃ
parikkhayā  uddhaṃsoto  hoti  akaniṭṭhagāmī  .  evaṃ  bhāvitesu kho bhikkhave
sattasu   bojjhaṅgesu   evaṃ  bahulīkatesu  ime  satta  phalā  sattānisaṃsā
pāṭikaṅkhāti.



             The Pali Tipitaka in Roman Character Volume 19 page 101-102. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=382&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=382&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=382&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=382&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=382              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4518              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4518              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :