ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page578.

Āmakadhaññapeyyāle paṭhamavaggo sattamo [1757] Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi taṃ kiṃ maññatha bhikkhave katamaṃ nu kho bahutaraṃ . Yo vāyaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito ayaṃ vā mahāpaṭhavīti. Etadeva bhante bahutaraṃ yadidaṃ mahāpaṭhavī appamattakāyaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu āropito saṅkhampi na upeti upanidhampi na upeti kalabhāgampi na upeti mahāpaṭhaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropitoti . evameva kho bhikkhave appamattakā 1- te sattā ye manussesu paccājāyanti atha kho eteva bahutarā sattā ye aññatra manussehi paccājāyanti . Taṃ kissa hetu . adiṭṭhattā bhikkhave catunnaṃ ariyasaccānaṃ . Katamesaṃ catunnaṃ . dukkhassa ariyasaccassa .pe. dukkhanirodha- gāminīpaṭipadāya ariyasaccassa . tasmā tiha bhikkhave idaṃ dukkhanti yogo karaṇīyo .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti. [1758] Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi taṃ kiṃ maññatha bhikkhave katamaṃ nu kho bahutaraṃ . Yo vāyaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito ayaṃ vā mahāpaṭhavīti. Etadeva bhante bahutaraṃ yadidaṃ mahāpaṭhavī appamattakāyaṃ @Footnote: 1 Yu. appakā. evamuparipi.

--------------------------------------------------------------------------------------------- page579.

Bhagavatā paritto nakhasikhāyaṃ paṃsu āropito saṅkhampi na upeti upanidhampi na upeti kalabhāgampi na upeti mahāpaṭhaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropitoti . evameva kho bhikkhave appamattakā te sattā ye majjhimesu janapadesu paccājāyanti atha kho eteva bahutarā sattā ye paccantimesu janapadesu paccājāyanti. Aviññātāresu milakkhūsu 1- .pe. [1759] Evameva kho bhikkhave appamattakā te sattā ye ariyena pana paññācakkhunā samannāgatā atha kho eteva bahutarā sattā ye avijjāgatā sammūḷhā .pe. [1760] Evameva kho bhikkhave appakā te sattā ye surāmerayamajjapamādaṭṭhānā paṭiviratā atha kho eteva bahutarā sattā ye surāmerayamajjapamādaṭṭhānā appaṭiviratā .pe. [1761] Evameva kho bhikkhave appakā te sattā ye thalajā atha kho eteva bahutarā sattā ye udakajā .pe. evameva kho bhikkhave appakā te sattā ye matteyyā atha kho eteva bahutarā sattā ye amatteyyā .pe. [1762] Evameva kho bhikkhave appakā te sattā ye petteyyā atha kho eteva bahutarā sattā ye apetteyyā .pe. [1763] Evameva kho bhikkhave appakā te sattā ye sāmaññā .pe. Atha kho eteva bahutarā sattā ye asāmaññā .pe. @Footnote: 1 Ma. Yu. milakkhesu.

--------------------------------------------------------------------------------------------- page580.

[1764] Evameva kho bhikkhave appakā te sattā ye brāhmaññā atha kho eteva bahutarā sattā ye abrāhmaññā .pe. [1765] Evameva kho bhikkhave appakā te sattā ye kulejeṭṭhāpacāyino atha kho eteva 1- bahutarā sattā ye akulejeṭṭhāpacāyinoti 2-. Vaggo. Uddānaṃ aññatra paccantaṃ paññāya 3- surāmerayaodakā matteyyapetteyyā cāpi 4- sāmaññaṃ brāhmapacāyikanti. --------- @Footnote: 1 Yu. ete. evamuparipi. 2 Ma. kuleajeṭṭhāpacāyinoti. Yu. kule @jeṭṭhāpacāyinoti. 3 Ma. paññā. 4 Yu. metteyyā petteyyā cāpi.


             The Pali Tipitaka in Roman Character Volume 19 page 578-580. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1757&items=9&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1757&items=9&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1757&items=9&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1757&items=9&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1757              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8412              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8412              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :