ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1757]   Atha  kho  bhagavā  parittaṃ  nakhasikhāyaṃ  paṃsuṃ  āropetvā
bhikkhū   āmantesi   taṃ   kiṃ  maññatha  bhikkhave  katamaṃ  nu  kho  bahutaraṃ .
Yo  vāyaṃ  mayā  paritto  nakhasikhāyaṃ  paṃsu āropito ayaṃ vā mahāpaṭhavīti.
Etadeva   bhante   bahutaraṃ   yadidaṃ   mahāpaṭhavī   appamattakāyaṃ   bhagavatā
paritto   nakhasikhāyaṃ   paṃsu   āropito   saṅkhampi   na  upeti  upanidhampi
na   upeti   kalabhāgampi   na   upeti   mahāpaṭhaviṃ   upanidhāya   bhagavatā
paritto   nakhasikhāyaṃ   paṃsu   āropitoti   .   evameva   kho  bhikkhave
appamattakā   1-   te  sattā  ye  manussesu  paccājāyanti  atha  kho
eteva   bahutarā   sattā   ye   aññatra  manussehi  paccājāyanti .
Taṃ   kissa   hetu   .   adiṭṭhattā   bhikkhave   catunnaṃ  ariyasaccānaṃ .
Katamesaṃ    catunnaṃ    .   dukkhassa   ariyasaccassa   .pe.   dukkhanirodha-
gāminīpaṭipadāya    ariyasaccassa    .    tasmā    tiha   bhikkhave   idaṃ
dukkhanti   yogo   karaṇīyo   .pe.   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yogo karaṇīyoti.
     [1758]   Atha  kho  bhagavā  parittaṃ  nakhasikhāyaṃ  paṃsuṃ  āropetvā
bhikkhū   āmantesi   taṃ   kiṃ  maññatha  bhikkhave  katamaṃ  nu  kho  bahutaraṃ .
Yo  vāyaṃ  mayā  paritto  nakhasikhāyaṃ  paṃsu āropito ayaṃ vā mahāpaṭhavīti.
Etadeva     bhante     bahutaraṃ     yadidaṃ    mahāpaṭhavī    appamattakāyaṃ
@Footnote: 1 Yu. appakā. evamuparipi.

--------------------------------------------------------------------------------------------- page579.

Bhagavatā paritto nakhasikhāyaṃ paṃsu āropito saṅkhampi na upeti upanidhampi na upeti kalabhāgampi na upeti mahāpaṭhaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropitoti . evameva kho bhikkhave appamattakā te sattā ye majjhimesu janapadesu paccājāyanti atha kho eteva bahutarā sattā ye paccantimesu janapadesu paccājāyanti. Aviññātāresu milakkhūsu 1- .pe. [1759] Evameva kho bhikkhave appamattakā te sattā ye ariyena pana paññācakkhunā samannāgatā atha kho eteva bahutarā sattā ye avijjāgatā sammūḷhā .pe. [1760] Evameva kho bhikkhave appakā te sattā ye surāmerayamajjapamādaṭṭhānā paṭiviratā atha kho eteva bahutarā sattā ye surāmerayamajjapamādaṭṭhānā appaṭiviratā .pe. [1761] Evameva kho bhikkhave appakā te sattā ye thalajā atha kho eteva bahutarā sattā ye udakajā .pe. evameva kho bhikkhave appakā te sattā ye matteyyā atha kho eteva bahutarā sattā ye amatteyyā .pe. [1762] Evameva kho bhikkhave appakā te sattā ye petteyyā atha kho eteva bahutarā sattā ye apetteyyā .pe. [1763] Evameva kho bhikkhave appakā te sattā ye sāmaññā .pe. Atha kho eteva bahutarā sattā ye asāmaññā .pe. @Footnote: 1 Ma. Yu. milakkhesu.

--------------------------------------------------------------------------------------------- page580.

[1764] Evameva kho bhikkhave appakā te sattā ye brāhmaññā atha kho eteva bahutarā sattā ye abrāhmaññā .pe. [1765] Evameva kho bhikkhave appakā te sattā ye kulejeṭṭhāpacāyino atha kho eteva 1- bahutarā sattā ye akulejeṭṭhāpacāyinoti 2-. Vaggo. Uddānaṃ aññatra paccantaṃ paññāya 3- surāmerayaodakā matteyyapetteyyā cāpi 4- sāmaññaṃ brāhmapacāyikanti. --------- @Footnote: 1 Yu. ete. evamuparipi. 2 Ma. kuleajeṭṭhāpacāyinoti. Yu. kule @jeṭṭhāpacāyinoti. 3 Ma. paññā. 4 Yu. metteyyā petteyyā cāpi.

--------------------------------------------------------------------------------------------- page581.

Āmakadhaññapeyyāle dutiyavaggo aṭṭhamo


             The Pali Tipitaka in Roman Character Volume 19 page 578-581. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1757&items=9&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1757&items=9&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1757&items=9&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1757&items=9&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1757              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8412              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8412              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :