ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
                   Sīsapāpaṇṇavaggo catuttho
     [1712]   Ekaṃ   samayaṃ  bhagavā  kosambiyaṃ  viharati  sīsapāvane .
Atha   kho   bhagavā   parittāni   sīsapāpaṇṇāni  pāṇinā  gahetvā  bhikkhū
āmantesi  taṃ  kiṃ  maññatha  bhikkhave  katamaṃ  nu  kho  bahutaraṃ  .  yāni vā
mayā    parittāni    sīsapāpaṇṇāni    pāṇinā   gahitāni   yadidaṃ   upari
sīsapāvaneti     .     appamattakāni    bhante    bhagavatā    parittāni
sīsapāpaṇṇāni    pāṇinā   gahitāni   atha   kho   etāneva   bahutarāni
yadidaṃ  upari  sīsapāvaneti  .  evameva  kho  bhikkhave  etadeva bahutaraṃ yaṃ
vo  mayā  abhiññāya  anakkhātaṃ  [1]-  .  kasmā  cetaṃ  bhikkhave  mayā
anakkhātaṃ   .   na   hetaṃ   bhikkhave   atthasañhitaṃ   nādibrahmacariyakaṃ  na
nibbidāya   na   virāgāya   na   nirodhāya   na  upasamāya  na  abhiññāya
na sambodhāya na nibbānāya saṃvattati. Tasmātaṃ mayā anakkhātaṃ.
     [1713]  Kiñci  bhikkhave  mayā  akkhātaṃ  .  idaṃ  dukkhanti bhikkhave
mayā   akkhātaṃ   ayaṃ   dukkhasamudayoti  mayā  akkhātaṃ  ayaṃ  dukkhanirodhoti
mayā   akkhātaṃ   ayaṃ   dukkhanirodhagāminī   paṭipadāti   mayā  akkhātaṃ .
Kasmā   cetaṃ  bhikkhave  mayā  akkhātaṃ  .  etañhi  bhikkhave  atthasañhitaṃ
etaṃ   ādibrahmacariyakaṃ   etaṃ  nibbidāya  virāgāya  nirodhāya  upasamāya
abhiññāya    sambodhāya    nibbānāya   saṃvattati   .   tasmātaṃ   [2]-
@Footnote: 1 Yu. appamattakaṃ akkhātaṃ. 2 Ma. mayā.
Akkhātaṃ  .  tasmā  tiha  bhikkhave  idaṃ  dukkhanti  yogo  karaṇīyo  .pe.
Ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.



             The Pali Tipitaka in Roman Character Volume 19 page 548-549. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1712&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1712&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1712&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1712&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1712              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8331              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8331              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :