ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1700]   Ye   hi  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā
idaṃ     dukkhanti     yathābhūtaṃ     nappajānanti     ayaṃ    dukkhasamudayoti
yathābhūtaṃ   nappajānanti   ayaṃ   dukkhanirodhoti   yathābhūtaṃ  nappajānanti  ayaṃ
dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ    nappajānanti    .   namete
bhikkhave   samaṇā   vā   brāhmaṇā   vā   samaṇesu   vā  samaṇasammatā
brāhmaṇesu    vā   brāhmaṇasammatā   na   ca   panete   āyasmanto
sāmaññatthaṃ   vā   brāhmaññatthaṃ   vā   diṭṭheva   dhamme  sayaṃ  abhiññā
sacchikatvā upasampajja viharanti.
     [1701]   Ye   ca  kho  keci  bhikkhave  samaṇā  vā  brāhmaṇā
vā    idaṃ    dukkhanti    yathābhūtaṃ    pajānanti    ayaṃ    dukkhasamudayoti
yathābhūtaṃ    pajānanti    ayaṃ   dukkhanirodhoti   yathābhūtaṃ   pajānanti   ayaṃ
dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ   pajānanti   .   te   khome
bhikkhave   samaṇā   vā   brāhmaṇā   vā   samaṇesu  ceva  samaṇasammatā
brāhmaṇesu     ca     brāhmaṇasammatā     te    ca    panāyasmanto
sāmaññatthañca    brāhmaññatthañca    diṭṭheva    dhamme    sayaṃ   abhiññā
sacchikatvā   upasampajja   viharantīti   .  idamavoca  bhagavā  idaṃ  vatvāna
sugato athāparaṃ etadavoca satthā
     [1702] Ye dukkhaṃ nappajānanti   atho dukkhassa sambhavaṃ
         yattha ca sabbaso dukkhaṃ            asesaṃ uparujjhati.
         Tañca maggaṃ na jānanti           dukkhūpasamagāminaṃ
         Cetovimuttihīnā te               atho paññāvimuttiyā
         abhabbā te antakiriyāya         te ve jātijarūpagā.
         Ye ca dukkhaṃ pajānanti             atho dukkhassa sambhavaṃ
         yattha ca sabbaso dukkhaṃ            asesaṃ uparujjhati.
         Tañca maggaṃ pajānanti            dukkhūpasamagāminaṃ
         cetovimuttisampannā            atho paññāvimuttiyā
         bhabbā te antakiriyāya           na te jātijarūpagāti.



             The Pali Tipitaka in Roman Character Volume 19 page 542-543. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1700&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1700&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1700&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1700&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1700              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8313              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8313              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :