ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1509]   Seyyathāpi  mahānāma  puriso  sappikumbhaṃ  vā  telakumbhaṃ
vā   gambhīraṃ   udakarahadaṃ  ogāhetvā  2-  bhindeyya  tatra  yā  assa
sakkharā  vā  kaṭhalā  vā  sā  adhogāmī  assa  yañca  khvassa tatra sappi
vā  telaṃ  vā  taṃ  uddhaṅgāmi  assa visesagāmi. Evameva kho mahānāma
yassa   kassaci   dīgharattaṃ   saddhāparibhāvitaṃ  cittaṃ  sīlasutacāgapaññāparibhāvitaṃ
cittaṃ  tassa  yo  hi khvāyaṃ kāyo rūpī cātummahābhūtiko mātāpettikasambhavo
odanakummāsupacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo
taṃ  imeva  kākā  vā  khādanti  gijjhā  vā  khādanti kulalā vā khādanti
sunakhā   vā   khādanti  sigālā  vā  khādanti  vividhā  vā  pāṇakajātā
khādanti   yañca   khvassa   cittaṃ   dīgharattaṃ   saddhāparibhāvitaṃ  sīlasutacāga-
paññāparibhāvitaṃ   taṃ   uddhaṅgāmi  hoti  visesagāmi  .  tuyhaṃ  kho  pana
mahānāma    dīgharattaṃ    saddhāparibhāvitaṃ   cittaṃ   sīlasutacāgapaññāparibhāvitaṃ
cittaṃ  .  mā  bhāyi  mahānāma  mā  bhāyi  mahānāma  apāpakante  maraṇaṃ
bhavissati apāpikā kālakiriyāti.
@Footnote: 1 Ma. siṅgālā. evamupari. 2 Ma. ogāhitvā.



             The Pali Tipitaka in Roman Character Volume 19 page 464. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1509&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1509&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1509&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1509&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1509              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8017              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8017              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :