ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1482]  Sāvatthīnidānaṃ  .  brāhmaṇā  bhikkhave  udayagāminiṃ  nāma
paṭipadaṃ    paññapenti   te   sāvakaṃ   evaṃ   samādapenti   ehi   tvaṃ
ambho   purisa   kālasseva   uṭṭhāya   pācīnamukho  yāhi  so  tvaṃ  mā
sobbhaṃ    parivajjehi    mā   papātaṃ   mā   khāṇuṃ   mā   kaṇṭakaṭṭhānaṃ
mā  candanikaṃ  1-  mā  oḷigallaṃ  yattheva  2- papateyyāsi tattheva maraṇaṃ
āgameyyāsi   evaṃ   tvaṃ   ambho  purisa  kāyassa  bhedā  paraṃ  maraṇā
sugatiṃ saggaṃ lokaṃ upapajjissasīti.
@Footnote: 1 Ma. candaniyaṃ. 2 Ma. yattha.
     [1483]   Taṃ   kho   panetaṃ  bhikkhave  brāhmaṇānaṃ  bālagamanametaṃ
mūḷhagamanametaṃ   na   nibbidāya  na  virāgāya  na  nirodhāya  na  upasamāya
na   abhiññāya   na   sambodhāya   na   nibbānāya   saṃvattati  .  ahañca
kho   bhikkhave   ariyassa  vinaye  udayagāminiṃ  paṭipadaṃ  paññapemi  1-  yā
ekantanibbidāya   virāgāya   nirodhāya   upasamāya  abhiññāya  sambodhāya
nibbānāya saṃvattati.
     [1484]   Katamā   ca   sā   bhikkhave  udayagāminī  paṭipadā  yā
ekantanibbidāya    .pe.    nibbānāya   saṃvattati   .   idha   bhikkhave
ariyasāvako   buddhe   aveccappasādena   samannāgato  hoti  itipi  so
bhagavā   .pe.   satthā   devamanussānaṃ   buddho   bhagavāti   .  dhamme
saṅghe   .   ariyakantehi  sīlehi  samannāgato  hoti  akkhaṇḍehi  .pe.
Samādhisaṃvattanikehi   .  ayaṃ  kho  sā  bhikkhave  udayagāminī  paṭipadā  yā
ekantanibbidāya   virāgāya   nirodhāya   upasamāya  abhiññāya  sambodhāya
nibbānāya saṃvattatīti.



             The Pali Tipitaka in Roman Character Volume 19 page 452-453. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1482&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1482&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1482&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1482&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1482              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7991              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7991              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :