ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1411]   Sāvatthiyaṃ   .  tatra  kho  bhagavā  etadavoca  kiñcāpi
bhikkhave    rājā   cakkavatti   catunnaṃ   dīpānaṃ   issariyādhipaccaṃ   rajjaṃ
kāretvā   kāyassa   bhedā  paraṃ  maraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjati
devānaṃ  tāvatiṃsānaṃ  sahabyataṃ  .  so  tattha nandanavane accharāsaṅghaparivuto
dibbehi  [1]-  pañcahi  kāmaguṇehi  samappito  samaṅgibhūto  paricāreti .
So  catūhi  dhammehi  samannāgato  .  atha  kho  so  aparimutto  ca  2-
nirayā   aparimutto   ca   3-   tiracchānayoniyā   aparimutto   ca  4-
pittivisayā aparimutto ca 5- apāyaduggativinipātā.
     [1412]   Kiñcāpi  bhikkhave  ariyasāvako  piṇḍiyālopena  yāpeti
nantakānipi  6-  dhāreti  .  so  catūhi  dhammehi  samannāgato. Atha kho
so parimutto ca 7- nirayā parimutto ca 8- tiracchānayoniyā parimutto ca 9-
pittivisayā parimutto ca 10- apāyaduggativinipātā. Katamehi catūhi.
     {1412.1}   Idha  bhikkhave  ariyasāvako  buddhe  aveccappasādena
samannāgato    hoti    itipi    so   bhagavā   arahaṃ   sammāsambuddho
vijjācaraṇasampanno         sugato         lokavidū         anuttaro
purisadammasārathi          satthā         devamanussānaṃ         buddho
@Footnote: 1 Ma. Yu. ca. 2 Po. Ma. va. 3-4-5-7-8-9-10 Po. Ma. casaddo
@natthi. 6 Ma. Yu. nantakāni ca.
Bhagavāti   .   dhamme  aveccappasādena  samannāgato  hoti  svākkhāto
bhagavatā   dhammo  sandiṭṭhiko  akāliko  ehipassiko  opanayiko  paccattaṃ
veditabbo   viññūhīti   .   saṅghe  aveccappasādena  samannāgato  hoti
supaṭipanno   bhagavato   sāvakasaṅgho   ujupaṭipanno   bhagavato  sāvakasaṅgho
ñāyapaṭipanno     bhagavato     sāvakasaṅgho    sāmīcipaṭipanno    bhagavato
sāvakasaṅgho   .   yadidaṃ   cattāri  purisayugāni  aṭṭha  purisapuggalā  esa
bhagavato     sāvakasaṅgho     āhuneyyo    pāhuneyyo    dakkhiṇeyyo
añjalikaraṇīyo    anuttaraṃ    puññakkhettaṃ   lokassāti   .   ariyakantehi
sīlehi    samannāgato    hoti    akkhaṇḍehi    acchiddehi    asabalehi
akammāsehi        bhujissehi        viññūpasatthehi       aparāmaṭṭhehi
samādhisaṃvattanikehi. Imehi catūhi dhammehi samannāgato hoti.
     [1413]  Yo  ca  bhikkhave  catunnaṃ  dīpānaṃ  paṭilābho  yo  ca 1-
catunnaṃ    dhammānaṃ    paṭilābho    catunnaṃ    dīpānaṃ   paṭilābho   catunnaṃ
dhammānaṃ paṭilābhassa kalaṃ nāgghati soḷasinti.



             The Pali Tipitaka in Roman Character Volume 19 page 428-429. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1411&items=3&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1411&items=3              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1411&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1411&items=3&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1411              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7757              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7757              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :