ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1314]   Ānāpānassati   bhikkhave  bhāvitā  bahulīkatā  mahapphalā
hoti mahānisaṃsā.
     [1315]  Kathaṃ  bhāvitā  ca  bhikkhave  ānāpānassati  kathaṃ bahulīkatā
mahapphalā   hoti   mahānisaṃsā   .  idha  bhikkhave  bhikkhu  araññagato  vā
rukkhamūlagato   vā  suññāgāragato  vā  nisīdati  pallaṅkaṃ  ābhujitvā  ujuṃ
kāyaṃ   paṇidhāya   parimukhaṃ   satiṃ   upaṭṭhapetvā  .  so  satova  assasati
sato   passasati   .   (vitthāro  yāva  paṭinissaggānupassī  assasissāmīti
sikkhati   paṭinissaggānupassī   passasissāmīti   sikkhati)   .  evaṃ  bhāvitā
kho bhikkhave ānāpānassati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā.
     [1316]   Evaṃ  bhāvitāya  kho  bhikkhave  ānāpānassatiyā  evaṃ
bahulīkatāya  satta  phalā  sattānisaṃsā  pāṭikaṅkhā  .  katame  satta  phalā
sattānisaṃsā   .   diṭṭheva   dhamme   paṭikacca   aññaṃ   ārādheti  no
ce   diṭṭheva   dhamme   paṭikacca   aññaṃ   ārādheti   atha  maraṇakāle
aññaṃ    ārādheti    no    ce   diṭṭheva   dhamme   paṭikacca   aññaṃ
Ārādheti   no   ce   maraṇakāle  aññaṃ  ārādheti  .  atha  pañcannaṃ
orambhāgiyānaṃ    saññojanānaṃ    parikkhayā    antarāparinibbāyī    hoti
upahaccaparinibbāyī     hoti    asaṅkhāraparinibbāyī    hoti    sasaṅkhāra-
parinibbāyī   hoti   uddhaṃsoto  hoti  akaniṭṭhagāmī  .  evaṃ  bhāvitāya
kho   bhikkhave   ānāpānassatiyā   evaṃ  bahulīkatāya  ime  satta  phalā
sattānisaṃsā pāṭikaṅkhāti.



             The Pali Tipitaka in Roman Character Volume 19 page 397-398. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1314&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1314&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1314&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1314&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1314              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :