ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1150]  Chandaṃ  ce  bhikkhave  bhikkhu  nissāya  labhati  samādhiṃ  labhati
cittassa   ekaggataṃ   .   ayaṃ  vuccati  chandasamādhi  .  so  anuppannānaṃ
pāpakānaṃ   akusalānaṃ   dhammānaṃ   anuppādāya   chandaṃ   janeti   vāyamati
viriyaṃ   ārabhati   cittaṃ   paggaṇhāti   padahati   .  uppannānaṃ  pāpakānaṃ
akusalānaṃ   dhammānaṃ   pahānāya   chandaṃ   janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ   paggaṇhāti  padahati  .  anuppannānaṃ  kusalānaṃ  dhammānaṃ  uppādāya
chandaṃ   janeti   vāyamati   viriyaṃ  ārabhati  cittaṃ  paggaṇhāti  padahati  .
Uppannānaṃ    kusalānaṃ    dhammānaṃ   ṭhitiyā   asammosāya   bhiyyobhāvāya
vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ   paggaṇhāti   padahati  .  ime  vuccanti  padhānasaṅkhārāti  .  iti
ayaṃ   ca  chando  ayaṃ  ca  chandasamādhi  ime  ca  padhānasaṅkhārā  .  ayaṃ
vuccati bhikkhave chandasamādhipadhānasaṅkhārasamannāgato iddhipādo.
     [1151]  Viriyaṃ  ce  bhikkhave  bhikkhu  nissāya  labhati  samādhiṃ  labhati
cittassa   ekaggataṃ   .   ayaṃ  vuccati  viriyasamādhi  .  so  anuppannānaṃ
.pe.   uppannānaṃ  kusalānaṃ  dhammānaṃ  ṭhitiyā  asammosāya  bhiyyobhāvāya
vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ   paggaṇhāti   padahati   .   ime   vuccanti   padhānasaṅkhārāti .
Iti  idaṃ  ca  viriyaṃ  ayaṃ  ca  viriyasamādhi  ime  ca  padhānasaṅkhārā. Ayaṃ
vuccati bhikkhave viriyasamādhipadhānasaṅkhārasamannāgato iddhipādo.
     [1152]  Cittaṃ  ce  bhikkhave  bhikkhu  nissāya  labhati  samādhiṃ  labhati
cittassa   ekaggataṃ   .   ayaṃ  vuccati  cittasamādhi  .  so  anuppannānaṃ
.pe.   uppannānaṃ  kusalānaṃ  dhammānaṃ  ṭhitiyā  asammosāya  bhiyyobhāvāya
vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ   paggaṇhāti   padahati   .   ime   vuccanti   padhānasaṅkhārāti .
Iti  idañca  cittaṃ  ayaṃ  ca  cittasamādhi  ime  ca  padhānasaṅkhārā . Ayaṃ
vuccati           bhikkhave           cittasamādhipadhānasaṅkhārasamannāgato
Iddhipādo.
     [1153]  Vīmaṃsaṃ  ce  bhikkhave  bhikkhu  nissāya  labhati  samādhiṃ  labhati
cittassa   ekaggataṃ   .  ayaṃ  vuccati  vīmaṃsāsamādhi  .  so  anuppannānaṃ
pāpakānaṃ   akusalānaṃ   dhammānaṃ   anuppādāya   chandaṃ   janeti   vāyamati
viriyaṃ    ārabhati    cittaṃ    paggaṇhāti    padahati   .pe.   uppannānaṃ
kusalānaṃ    dhammānaṃ    ṭhitiyā   asammosāya   bhiyyobhāvāya   vepullāya
bhāvanāya   pāripūriyā   chandaṃ   janeti   vāyamati   viriyaṃ  ārabhati  cittaṃ
paggaṇhāti   padahati   .   ime   vuccanti   padhānasaṅkhārāti   .   iti
ayaṃ   ca  vīmaṃsā  ayañca  vīmaṃsāsamādhi  ime  ca  padhānasaṅkhārā  .  ayaṃ
vuccati bhikkhave vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādoti.



             The Pali Tipitaka in Roman Character Volume 19 page 344-346. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1150&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1150&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1150&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1150&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1150              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7258              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7258              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :