ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
            Indriyasaṃyuttassa gaṅgādipeyyālo aṭṭhamo
     [1082]  Seyyathāpi  bhikkhave  gaṅgā  nadī pācīnaninnā pācīnapoṇā
pācīnapabbhārā  .  evameva  kho  bhikkhave  bhikkhu pañcindriyāni bhāvento
pañcindriyāni    bahulīkaronto    nibbānaninno    hoti    nibbānapoṇo
nibbānapabbhāro.
     [1083]    Kathañca   bhikkhave   bhikkhu   pañcindriyāni   bhāvento
pañcindriyāni    bahulīkaronto    nibbānaninno    hoti    nibbānapoṇo
nibbānapabbhāro  .  idha  bhikkhave  bhikkhu  saddhindriyaṃ  bhāveti vivekanissitaṃ
virāganissitaṃ    nirodhanissitaṃ   vossaggapariṇāmiṃ   viriyindriyaṃ   satindriyaṃ
samādhindriyaṃ     paññindriyaṃ     bhāveti     vivekanissitaṃ    virāganissitaṃ
nirodhanissitaṃ    vossaggapariṇāmiṃ    .    evaṃ    kho   bhikkhave   bhikkhu
pañcindriyāni       bhāvento       pañcindriyāni       bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
     [1084]   Pañcimāni   bhikkhave   uddhambhāgiyāni   saññojanāni .
Katamāni   pañca   .   rūparāgo  arūpāgo  māno  uddhaccaṃ  avijjā .
Imāni kho bhikkhave pañcuddhambhāgiyāni saññojanāni.
     [1085]  Imesaṃ  kho  bhikkhave  pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ
abhiññāya      pariññāya     parikkhayāya     pahānāya     pañcindriyāni
bhāvetabbāni   .   katamāni   pañca  .  idha  bhikkhave  bhikkhu  saddhindriyaṃ
Bhāveti    vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ   vossaggapariṇāmiṃ
.pe.   paññindriyaṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ
vossaggapariṇāmiṃ   .   imesaṃ   kho   bhikkhave   pañcannaṃ  uddhambhāgiyānaṃ
saññojanānaṃ    abhiññāya    pariññāya    parikkhayāya   pahānāya   imāni
pañcindriyāni   bhāvetabbānīti   .   (yathā  maggasaṃyuttaṃ  vitthāritaṃ  tathā
vitthāretabbaṃ vivekanissitaṃ).
     [1086]  Seyyathāpi  bhikkhave  gaṅgā  nadī pācīnaninnā pācīnapoṇā
pācīnapabbhārā  .  evameva  kho  bhikkhave  bhikkhu pañcindriyāni bhāvento
pañcindriyāni    bahulīkaronto    nibbānaninno    hoti    nibbānapoṇo
nibbānapabbhāro.
     [1087]    Kathañca   bhikkhave   bhikkhu   pañcindriyāni   bhāvento
pañcindriyāni    bahulīkaronto    nibbānaninno    hoti    nibbānapoṇo
nibbānapabbhāro    .    idha    bhikkhave   bhikkhu   saddhindriyaṃ   bhāveti
rāgavinayapariyosānaṃ    dosavinayapariyosānaṃ    mohavinayapariyosānaṃ    .pe.
Paññindriyaṃ      bhāveti      rāgavinayapariyosānaṃ     dosavinayapariyosānaṃ
mohavinayapariyosānaṃ  .  evaṃ  kho  bhikkhave  bhikkhu pañcindriyāni bhāvento
pañcindriyāni    bahulīkaronto    nibbānaninno    hoti    nibbānapoṇo
nibbānapabbhāroti.
     [1088]   Pañcimāni   bhikkhave   uddhambhāgiyāni   saññojanāni .
Katamāni   pañca   .  rūparāgo  arūparāgo  māno  uddhaccaṃ  avijjā .
Imāni kho bhikkhave pañca uddhambhāgiyāni saññojanāni.
     [1089]  Imesaṃ  kho  bhikkhave  pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ
abhiññāya      pariññāya     parikkhayāya     pahānāya     pañcindriyāni
bhāvetabbāni   .   katamāni   pañca  .  idha  bhikkhave  bhikkhu  saddhindriyaṃ
bhāveti    rāgavinayapariyosāna    dosavinayapariyosānaṃ   mohavinayapariyosānaṃ
viriyindriyaṃ      satindriyaṃ      samādhindriyaṃ     paññindriyaṃ     bhāveti
rāgavinayapariyosānaṃ     dosavinayapariyosānaṃ     mohavinayapariyosānaṃ    .
Imesaṃ     kho    bhikkhave    pañcannaṃ    uddhambhāgiyānaṃ    saññojanānaṃ
abhiññāya    pariññāya    parikkhāya    pahānāya   imāni   pañcindriyāni
bhāvetabbānīti.
(yathā maggasaṃyutte evaṃ bhavati indriyasaṃyuttaṃ).
                        Tassuddānaṃ
         saññojanā anusayā          addhānaṃ āsavakkhayā
         dve phalā sattānisaṃsā       caturukkhā vaggo tena pavuccatīti.
                   Indriyasaṃyuttaṃ niṭṭhitaṃ.
                        ------
                     Sammappadhānasaṃyuttaṃ
     [1090]   Sāvatthī   .   tatra   kho  bhagavā  .pe.  etadavoca
cattārome   bhikkhave   sammappadhānā   .   katame   cattāro  .  idha
bhikkhave     bhikkhu     anuppannānaṃ    pāpakānaṃ    akusalānaṃ    dhammānaṃ
anuppādāya    chandaṃ    janeti    vāyamati    viriyaṃ    ārabhati    cittaṃ
paggaṇhāti     padahati     .     uppannānaṃ     pāpakānaṃ    akusalānaṃ
dhammānaṃ   pahānāya   chandaṃ   janeti   vāyamati   viriyaṃ   ārabhati   cittaṃ
paggaṇhāti     padahati     .     anuppannānaṃ     kusalānaṃ     dhammānaṃ
uppādāya     chandaṃ    janeti    vāyamati    viriyaṃ    ārabhati    cittaṃ
paggaṇhāti      padahati     .     uppannānaṃ     kusalānaṃ     dhammānaṃ
ṭhitiyā      asammosāya     bhiyyobhāvāya     vepullāya     bhāvanāya
pāripūriyā     chandaṃ    janeti    vāyamati    viriyaṃ    ārabhati    cittaṃ
paggaṇhāti     padahati     .     ime    kho    bhikkhave    cattāro
sammappadhānāti.



             The Pali Tipitaka in Roman Character Volume 19 page 316-319. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1082&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1082&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1082&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1082&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1082              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :