ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1082]  Seyyathāpi  bhikkhave  gaṅgā  nadī pācīnaninnā pācīnapoṇā
pācīnapabbhārā  .  evameva  kho  bhikkhave  bhikkhu pañcindriyāni bhāvento
pañcindriyāni    bahulīkaronto    nibbānaninno    hoti    nibbānapoṇo
nibbānapabbhāro.
     [1083]    Kathañca   bhikkhave   bhikkhu   pañcindriyāni   bhāvento
pañcindriyāni    bahulīkaronto    nibbānaninno    hoti    nibbānapoṇo
nibbānapabbhāro  .  idha  bhikkhave  bhikkhu  saddhindriyaṃ  bhāveti vivekanissitaṃ
virāganissitaṃ    nirodhanissitaṃ   vossaggapariṇāmiṃ   viriyindriyaṃ   satindriyaṃ
samādhindriyaṃ     paññindriyaṃ     bhāveti     vivekanissitaṃ    virāganissitaṃ
nirodhanissitaṃ    vossaggapariṇāmiṃ    .    evaṃ    kho   bhikkhave   bhikkhu
pañcindriyāni       bhāvento       pañcindriyāni       bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
     [1084]   Pañcimāni   bhikkhave   uddhambhāgiyāni   saññojanāni .
Katamāni   pañca   .   rūparāgo  arūpāgo  māno  uddhaccaṃ  avijjā .
Imāni kho bhikkhave pañcuddhambhāgiyāni saññojanāni.
     [1085]  Imesaṃ  kho  bhikkhave  pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ
abhiññāya      pariññāya     parikkhayāya     pahānāya     pañcindriyāni
bhāvetabbāni   .   katamāni   pañca  .  idha  bhikkhave  bhikkhu  saddhindriyaṃ

--------------------------------------------------------------------------------------------- page317.

Bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ .pe. paññindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya imāni pañcindriyāni bhāvetabbānīti . (yathā maggasaṃyuttaṃ vitthāritaṃ tathā vitthāretabbaṃ vivekanissitaṃ). [1086] Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā . evameva kho bhikkhave bhikkhu pañcindriyāni bhāvento pañcindriyāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. [1087] Kathañca bhikkhave bhikkhu pañcindriyāni bhāvento pañcindriyāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro . idha bhikkhave bhikkhu saddhindriyaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ .pe. Paññindriyaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ . evaṃ kho bhikkhave bhikkhu pañcindriyāni bhāvento pañcindriyāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti. [1088] Pañcimāni bhikkhave uddhambhāgiyāni saññojanāni . Katamāni pañca . rūparāgo arūparāgo māno uddhaccaṃ avijjā .

--------------------------------------------------------------------------------------------- page318.

Imāni kho bhikkhave pañca uddhambhāgiyāni saññojanāni. [1089] Imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya pañcindriyāni bhāvetabbāni . katamāni pañca . idha bhikkhave bhikkhu saddhindriyaṃ bhāveti rāgavinayapariyosāna dosavinayapariyosānaṃ mohavinayapariyosānaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ . Imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ abhiññāya pariññāya parikkhāya pahānāya imāni pañcindriyāni bhāvetabbānīti. (yathā maggasaṃyutte evaṃ bhavati indriyasaṃyuttaṃ). Tassuddānaṃ saññojanā anusayā addhānaṃ āsavakkhayā dve phalā sattānisaṃsā caturukkhā vaggo tena pavuccatīti. Indriyasaṃyuttaṃ niṭṭhitaṃ. ------

--------------------------------------------------------------------------------------------- page319.

Sammappadhānasaṃyuttaṃ


             The Pali Tipitaka in Roman Character Volume 19 page 316-319. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1082&items=8&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1082&items=8&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1082&items=8&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1082&items=8&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1082              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :