ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
                   Bodhipakkhiyavaggo sattamo
     [1063]  Sāvatthīnidānaṃ  .  pañcimāni  bhikkhave indriyāni bhāvitāni
bahulīkatāni  saññojanānaṃ  pahānāya  1-  saṃvattanti  .  katamāni  pañca .
Saddhindriyaṃ   .pe.   paññindriyaṃ  .  imāni  kho  bhikkhave  pañcindriyāni
bhāvitāni bahulīkatāni saññojanānaṃ pahānāya saṃvattantīti.
     [1064]   Pañcimāni   bhikkhave   indriyāni  bhāvitāni  bahulīkatāni
anusayasamugghātāya    saṃvattanti    .   katamāni   pañca   .   saddhindriyaṃ
.pe.   paññindriyaṃ   .   imāni  kho  bhikkhave  pañcindriyāni  bhāvitāni
bahulīkatāni anusayasamugghātāya saṃvattantīti.
     [1065]   Pañcimāni   bhikkhave   indriyāni  bhāvitāni  bahulīkatāni
addhānapariññāya    saṃvattanti    .    katamāni   pañca   .   saddhindriyaṃ
.pe.   paññindriyaṃ   .   imāni  kho  bhikkhave  pañcindriyāni  bhāvitāni
bahulīkatāni addhānapariññāya saṃvattantīti.
     [1066]   Pañcimāni   bhikkhave   indriyāni  bhāvitāni  bahulīkatāni
āsavānaṃ    khayāya   saṃvattanti   .   katamāni   pañca   .   saddhindriyaṃ
.pe.    paññindriyaṃ    .    imāni    kho    bhikkhave   pañcindriyāni
bhāvitāni bahulīkatāni āsavānaṃ khayāya saṃvattantīti.
     [1067]   Pañcimāni   bhikkhave   indriyāni  bhāvitāni  bahulīkatāni
saññojanānaṃ     pahānāya    saṃvattanti    anusayasamugghātāya    saṃvattanti
@Footnote: 1 Ma. saṃñojanappahānāya. evamupari.
Addhānapariññāya    saṃvattanti    āsavānaṃ    khayāya     saṃvattanti   .
Katamāni    pañca    .   saddhindriyaṃ   .pe.   paññindriyaṃ   .   imāni
kho    bhikkhave    pañcindriyāni    bhāvitāni   bahulīkatāni   saññojanānaṃ
pahānāya    saṃvattanti    anusayasamugghātāya   saṃvattanti   addhānapariññāya
saṃvattanti āsavānaṃ khayāya saṃvattantīti.
     [1068]   Pañcimāni   bhikkhave  indriyāni  .  katamāni  pañca .
Saddhindriyaṃ  .pe.  paññindriyaṃ  .  imāni  kho  bhikkhave  pañcindriyāni.
Imesaṃ   kho   bhikkhave   pañcannaṃ   indriyānaṃ   bhāvitattā  bahulīkatattā
dvinnaṃ   phalānaṃ   aññataraṃ   phalaṃ  pāṭikaṅkhaṃ  diṭṭheva  dhamme  aññā  sati
vā upādisese anāgāmitāti.
     [1069]   Pañcimāni   bhikkhave  indriyāni  .  katamāni  pañca .
Saddhindriyaṃ     .pe.    paññindriyaṃ    .    imāni    kho    bhikkhave
pañcindriyāni    .    imesaṃ    kho    bhikkhave   pañcannaṃ   indriyānaṃ
bhāvitattā   bahulīkatattā   satta   phalā   sattānisaṃsā   pāṭikaṅkhā  .
Katame   satta   phalā   sattānisaṃsā  .  diṭṭheva  dhamme  paṭikacca  aññaṃ
ārādheti   no   ce  diṭṭheva  dhamme  paṭikacca  aññaṃ  ārādheti  atha
maraṇakāle   aññaṃ  ārādheti  no  ce  diṭṭheva  dhamme  paṭikacca  aññaṃ
ārādheti   no   ce   maraṇakāle  aññaṃ  ārādheti  .  atha  pañcannaṃ
orambhāgiyānaṃ    saññojanānaṃ    parikkhayāya    antarāparinibbāyī   hoti
upahaccaparinibbāyī   hoti   asaṅkhāraparinibbāyī   hoti  sasaṅkhāraparinibbāyī
Hoti   uddhaṃsoto  hoti  akaniṭṭhagāmī  .  imesaṃ  kho  bhikkhave  pañcannaṃ
indriyānaṃ   bhāvitattā   bahulīkatattā   ime   satta  phalā  sattānisaṃsā
pāṭikaṅkhāti.
     [1070]  Seyyathāpi  bhikkhave  ye  keci  jambudīpakā  rukkhā jambū
tesaṃ  aggamakkhāyati  .  evameva  kho  bhikkhave  ye  keci  bodhipakkhiyā
dhammā paññindriyaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāya.
     [1071]  Katame  ca  bhikkhave  bodhipakkhiyā  dhammā  .  saddhindriyaṃ
bhikkhave   bodhipakkhiyo   dhammo   taṃ   bodhāya   saṃvattati  .  viriyindriyaṃ
satindriyaṃ     samādhindriyaṃ    paññindriyaṃ    bodhipakkhiyo    dhammo    taṃ
bodhāya saṃvattati.
     [1072]  Seyyathāpi  bhikkhave  ye  keci  jambudīpakā  rukkhā jambū
tesaṃ  aggamakkhāyati  .  evameva  kho  bhikkhave  ye  keci  bodhipakkhiyā
dhammā paññindriyaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāyāti.
     [1073]  Seyyathāpi  bhikkhave  ye  keci devānaṃ tāvatiṃsānaṃ rukkhā
pāricchattako  tesaṃ  aggamakkhāyati  .  evameva  kho  bhikkhave  ye keci
bodhipakkhiyā dhammā paññindriyaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāya.
     [1074]  Katame  ca  bhikkhave  bodhipakkhiyā  dhammā  .  saddhindriyaṃ
bhikkhave   bodhipakkhiyo   dhammo   taṃ   bodhāya   saṃvattati  .  viriyindriyaṃ
bodhipakkhiyo   dhammo   taṃ   bodhāya  saṃvattati  .  satindriyaṃ  bodhipakkhiyo
Dhammo    .    samādhindriyaṃ    bodhipakkhiyo    dhammo   .   paññindriyaṃ
bodhipakkhiyo dhammo taṃ bodhāya saṃvattati.
     [1075]  Seyyathāpi  bhikkhave  ye  keci devānaṃ tāvatiṃsānaṃ rukkhā
pāricchattako  tesaṃ  aggamakkhāyati  .  evameva  kho  bhikkhave  ye keci
bodhipakkhiyā     dhammā    paññindriyaṃ    tesaṃ    aggamakkhāyati    yadidaṃ
bodhāyāti.
     [1076]  Seyyathāpi  bhikkhave  ye  keci asurānaṃ rukkhā cittapāṭalī
tesaṃ  aggamakkhāyati  .  evameva  kho  bhikkhave  ye  keci  bodhipakkhiyā
dhammā paññindriyaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāya.
     [1077]  Katame  ca  bhikkhave  bodhipakkhiyā  dhammā  .  saddhindriyaṃ
bhikkhave   bodhipakkhiyo   dhammo  taṃ  bodhāya  saṃvattati  .pe.  paññindriyaṃ
bodhipakkhiyo dhammo taṃ bodhāya saṃvattati.
     [1078]  Seyyathāpi  bhikkhave  ye  keci asurānaṃ rukkhā cittapāṭalī
tesaṃ  aggamakkhāyati  .  evameva  kho  bhikkhave  ye  keci  bodhipakkhiyā
dhammā paññindriyaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāyāti.
     [1079] Seyyathāpi bhikkhave ye keci supaṇṇānaṃ rukkhā koṭasimbalī 1-
tesaṃ  aggamakkhāyati  .  evameva  kho  bhikkhave  ye  keci  bodhipakkhiyā
dhammā paññindriyaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāya.
     [1080]  Katame  ca  bhikkhave  bodhipakkhiyā  dhammā  .  saddhindriyaṃ
bhikkhave   bodhipakkhiyo   dhammo  taṃ  bodhāya  saṃvattati  .pe.  paññindriyaṃ
@Footnote: 1 Ma. Yu. kūṭasimbalī. evamupari.
Bodhipakkhiyo dhammo taṃ bodhāya saṃvattati.
     [1081]  Seyyathāpi  bhikkhave  ye keci supaṇṇānaṃ rukkhā koṭasimbalī
tesaṃ  aggamakkhāyati  .  evameva  kho  bhikkhave  ye  keci  bodhipakkhiyā
dhammā paññindriyaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāyāti.
                  Bodhipakkhiyavaggo sattamo.
                        Tassuddānaṃ
         saññojanā anusayā            pariññā āsavakkhayā
         dve phalā caturo rukkhā         vaggo tena pavuccatīti.
                     -------------



             The Pali Tipitaka in Roman Character Volume 19 page 311-315. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1063&items=19              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1063&items=19&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1063&items=19              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1063&items=19              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1063              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7124              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7124              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :