ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1027]  Evamme  sutaṃ  ekaṃ  samayaṃ  bhagavā  mallakesu 3- viharati
@Footnote: 1 Ma. sālāya. Yu. sālāyaṃ. 2 Ma. Yu. sūrena. evamupari. 3 Ma. Yu. mallikesu.
Uruvelakappaṃ   nāma  mallakānaṃ  1-  nigamo  .  tatra  kho  bhagavā  bhikkhū
āmantesi
     [1028]    Yāvakīvañca   bhikkhave   ariyasāvakassa   ariyañāṇaṃ   na
uppannaṃ   hoti   neva   tāva   catunnaṃ  indriyānaṃ  saṇṭhiti  hoti  neva
tāva   catunnaṃ   indriyānaṃ   avaṭṭhiti  hoti  .  yato  ca  kho  bhikkhave
ariyasāvakassa    ariyañāṇaṃ   uppannaṃ   hoti   atha   catunnaṃ   indriyānaṃ
saṇṭhiti hoti atha catunnaṃ indriyānaṃ avaṭṭhiti hoti.
     [1029]   Seyyathāpi   bhikkhave  yāvakīvañca  kūṭāgārassa  kūṭaṃ  na
ussitaṃ   hoti   neva   tāva   gopānasīnaṃ   saṇṭhiti   hoti  neva  tāva
gopānasīnaṃ   avaṭṭhiti   hoti   .   yato  ca  kho  bhikkhave  kūṭāgārassa
kūṭaṃ   ussitaṃ   hoti  atha  kho  2-  gopānasīnaṃ  saṇṭhiti  hoti  atha  kho
gopānasīnaṃ   avaṭṭhiti   hoti   .   evameva   kho  bhikkhave  yāvakīvañca
ariyasāvakassa   ariyañāṇaṃ   na   uppannaṃ   hoti   neva   tāva   catunnaṃ
indriyānaṃ   saṇṭhiti   hoti   neva   tāva   catunnaṃ  indriyānaṃ  avaṭṭhiti
hoti  .  yato  ca  kho  bhikkhave  ariyasāvakassa  ariyañāṇaṃ  uppannaṃ hoti
atha   catunnaṃ  indriyānaṃ  .pe.  avaṭṭhiti  hoti  .  katamesaṃ  catunnaṃ .
Saddhindriyassa viriyindriyassa satindriyassa samādhindriyassa.
     [1030]   Paññavato   bhikkhave   ariyasāvakassa   tadanvayā  saddhā
saṇṭhāti   tadanvayaṃ   viriyaṃ   saṇṭhāti   tadanvayā  sati  saṇṭhāti  tadanvayo
samādhi saṇṭhātīti.
@Footnote: 1 Ma. Yu. mallikānaṃ. 2 Ma. khosaddo natthi. evamupari.



             The Pali Tipitaka in Roman Character Volume 19 page 301-302. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1027&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1027&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1027&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1027&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1027              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7089              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7089              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :