ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [762]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati
mahāvane   kūṭāgārasālāyaṃ   .   tena   kho   pana  samayena  āyasmā
anurādho   bhagavato   avidūre   araññakuṭikāyaṃ   viharati   .   atha   kho
sambahulā     aññatitthiyā     paribbājakā     yenāyasmā    anurādho
tenupasaṅkamiṃsu   upasaṅkamitvā   āyasmatā   anurādhena  saddhiṃ  sammodiṃsu
sammodanīyaṃ    kathaṃ    sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdiṃsu  .
Ekamantaṃ   nisinnā   kho   te   aññatitthiyā   paribbājakā  āyasmantaṃ
anurādhaṃ   etadavocuṃ  yo  so  āvuso  anurādha  tathāgato  uttamapuriso
paramapuriso    paramapattipatto   taṃ   tathāgato   imesu   catūsu   ṭhānesu
@Footnote: 1 Ma. Yu. na virodhayissati. evamuparipi.
Paññāpayamāno    paññapeti    hoti    tathāgato   paraṃ   maraṇāti   vā
na   hoti   tathāgato   paraṃ   maraṇāti   vā   hoti   ca  na  ca  hoti
tathāgato   paraṃ   maraṇāti   vā   neva   hoti  na  na  hoti  tathāgato
paraṃ   maraṇāti   vāti   .   yo   so  āvuso  tathāgato  uttamapuriso
paramapuriso    paramapattipatto   taṃ   tathāgato   aññatra   imehi   catūhi
ṭhānehi   paññāpayamāno   paññapeti   hoti   tathāgato   paraṃ   maraṇāti
vā   na   hoti   tathāgato   paraṃ   maraṇāti   vā   hoti   ca  na  ca
hoti   tathāgato   paraṃ   maraṇāti   vā   neva   hoti   na   na  hoti
tathāgato paraṃ maraṇāti vāti.



             The Pali Tipitaka in Roman Character Volume 18 page 462-463. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=762&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=762&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=762&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=762&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=762              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3842              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3842              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :