ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [576]   Katamo   ca   bhante   pariyāyo   yaṃ  pariyāyaṃ  āgamma
ime    dhammā   ekatthā   byañjanameva   nānaṃ   .   rāgo   bhante
pamāṇakaraṇo     doso    pamāṇakaraṇo    moho    pamāṇakaraṇo    te
khīṇāsavassa   bhikkhuno   pahīnā  ucchinnamūlā  tālāvatthukatā  anabhāvaṅgatā
āyatiṃ    anuppādadhammā    .    yāvatā    kho   bhante   appamāṇā
cetovimuttiyo   akuppā   tāsaṃ   cetovimutti   aggamakkhāyati   .  sā
kho   pana   akuppā   cetovimutti   suññā   rāgena   suññā  dosena
suññā   mohena   .   rāgo  kho  1-  bhante  kiñcanaṃ  doso  kiñcanaṃ
moho    kiñcanaṃ    te    khīṇāsavassa   bhikkhuno   pahīnā   ucchinnamūlā
tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā.
     {576.1}   Yāvatā   kho   bhante   ākiñcaññā  cetovimuttiyo
akuppā   tāsaṃ   cetovimutti  aggamakkhāyati  .  sā  kho  pana  akuppā
cetovimutti   suññā   rāgena   suññā   dosena   suññā  mohena .
Rāgo  kho  bhante  nimittakaraṇo  doso  nimittakaraṇo  moho nimittakaraṇo
te    khīṇāsavassa    bhikkhuno    pahīnā    ucchinnamūlā   tālāvatthukatā
anabhāvaṅgatā    āyatiṃ    anuppādadhammā   .   yāvatā   kho   bhante
animittā   cetovimuttiyo  akuppā  tāsaṃ  cetovimutti  aggamakkhāyati .
Sā   kho   pana  akuppā  cetovimutti  suññā  rāgena  suññā  dosena
suññā    mohena   .   ayaṃ   kho   bhante   pariyāyo   yaṃ   pariyāyaṃ
@Footnote: 1 Yu. khosaddo natthi.
Āgamma   ime   dhammā   ekatthā   byañjanameva   nānanti  .  lābhā
te   gahapati   suladdhaṃ   te   gahapati   yassa   te  gambhīre  buddhavacane
paññācakkhu kamatīti. Sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 366-367. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=576&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=576&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=576&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=576&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=576              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3487              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3487              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :