ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [571]   Ekaṃ   samayaṃ  āyasmā  godatto  macchikāsaṇḍe  viharati
ambāṭakavane   .   atha   kho   citto   gahapati  yenāyasmā  godatto
tenupasaṅkami     upasaṅkamitvā    āyasmantaṃ    godattaṃ    abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ  kho  cittaṃ  gahapatiṃ  āyasmā
godatto   etadavoca   yā   cāyaṃ   gahapati   appamāṇā   cetovimutti
yā   ca   ākiñcaññā   cetovimutti   yā   ca   suññatā  cetovimutti
yā   ca  animittā  cetovimutti  ime  dhammā  nānatthā  nānābyañjanā
udāhu   ekatthā   byañjanameva   nānanti   .  atthi  bhante  pariyāyo
yaṃ   pariyāyaṃ   āgamma   ime   dhammā  nānatthā  ceva  nānābyañjanā
ca   atthi   pana   bhante  pariyāyo  yaṃ  pariyāyaṃ  āgamma  ime  dhammā
ekatthā 2- byañjanameva nānanti
     [572]  Katamo  ca  bhante  pariyāyo  yaṃ  pariyāyaṃ  āgamma  ime
dhammā   nānatthā   ceva   nānābyañjanā   ca   .  idha  bhante  bhikkhu
mettāsahagatena  cetasā  ekaṃ  disaṃ  pharitvā  viharati  .  tathā  dutiyaṃ.
Tathā   tatiyaṃ   .   tathā   catutthaṃ   .   iti   uddhamadho  tiriyaṃ  sabbadhi
@Footnote: 1 Ma. taṃ pucchi. Yu. taṃ pucchā pucchasi. 2 Yu. ekatthā ceva.

--------------------------------------------------------------------------------------------- page365.

Sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati . Karuṇāsahagatena cetasā . muditāsahagatena cetasā . Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati . tathā dutiyaṃ. Tathā tatiyaṃ. Tathā catutthaṃ . iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati . ayaṃ vuccati bhante appamāṇā 1- cetovimutti. [573] Katamā ca bhante ākiñcaññā cetovimutti . idha bhante bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati . ayaṃ vuccati bhante ākiñcaññā cetovimutti. [574] Katamā ca bhante suññatā cetovimutti . idha bhante bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vāti iti paṭisañcikkhati suññamidaṃ attena vā attaniyena vāti . ayaṃ vuccati bhante suññatā cetovimutti. [575] Katamā ca bhante animittā cetovimutti . idha bhante bhikkhu sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati . ayaṃ vuccati bhante animittā cetovimutti . ayaṃ kho bhante pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānatthā @Footnote: 1 Yu. appamāṇena cetasā.

--------------------------------------------------------------------------------------------- page366.

Ceva nānābyañjanā ca. [576] Katamo ca bhante pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekatthā byañjanameva nānaṃ . rāgo bhante pamāṇakaraṇo doso pamāṇakaraṇo moho pamāṇakaraṇo te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā . yāvatā kho bhante appamāṇā cetovimuttiyo akuppā tāsaṃ cetovimutti aggamakkhāyati . sā kho pana akuppā cetovimutti suññā rāgena suññā dosena suññā mohena . rāgo kho 1- bhante kiñcanaṃ doso kiñcanaṃ moho kiñcanaṃ te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā. {576.1} Yāvatā kho bhante ākiñcaññā cetovimuttiyo akuppā tāsaṃ cetovimutti aggamakkhāyati . sā kho pana akuppā cetovimutti suññā rāgena suññā dosena suññā mohena . Rāgo kho bhante nimittakaraṇo doso nimittakaraṇo moho nimittakaraṇo te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā . yāvatā kho bhante animittā cetovimuttiyo akuppā tāsaṃ cetovimutti aggamakkhāyati . Sā kho pana akuppā cetovimutti suññā rāgena suññā dosena suññā mohena . ayaṃ kho bhante pariyāyo yaṃ pariyāyaṃ @Footnote: 1 Yu. khosaddo natthi.

--------------------------------------------------------------------------------------------- page367.

Āgamma ime dhammā ekatthā byañjanameva nānanti . lābhā te gahapati suladdhaṃ te gahapati yassa te gambhīre buddhavacane paññācakkhu kamatīti. Sattamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 364-367. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=571&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=571&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=571&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=571&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=571              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3487              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3487              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :