ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [535]  Atha  kho  sakko  devānamindo  asītiyā  devatāsahassehi
saddhiṃ    yenāyasmā    mahāmoggallāno    tenupasaṅkami   upasaṅkamitvā
āyasmantaṃ    mahāmoggallānaṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi  .
Ekamantaṃ   ṭhitaṃ   kho   sakkaṃ   devānamindaṃ  āyasmā  mahāmoggallāno
Etadavoca
     {535.1} sādhu kho devānaminda buddhe aveccappasādena samannāgamanaṃ
hoti   itipi   so   bhagavā   arahaṃ   sammāsambuddho  vijjācaraṇasampanno
sugato    lokavidū    anuttaro   purisadammasārathi   satthā   devamanussānaṃ
buddho    bhagavāti    .    buddhe   aveccappasādena   samannāgamanahetu
kho     devānaminda     evamidhekacce    sattā    kāyassa    bhedā
paraṃ   maraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjanti   te   aññe  deve
dasahi    ṭhānehi   adhiggaṇhanti   dibbena   āyunā   dibbena   vaṇṇena
dibbena   sukhena   dibbena   yasena   dibbena   ādhipateyyena  dibbehi
rūpehi   dibbehi   saddehi   dibbehi  gandhehi  dibbehi  rasehi  dibbehi
phoṭṭhabbehi.
     {535.2}   Sādhu   kho   devānaminda   dhamme  aveccappasādena
samannāgamanaṃ   hoti   svākkhāto  bhagavatā  dhammo  sandiṭṭhiko  akāliko
ehipassiko   opanayiko   paccattaṃ   veditabbo   viññūhīti   .   dhamme
aveccappasādena   samannāgamanahetu   kho   devānaminda   evamidhekacce
sattā   kāyassa   bhedā   paraṃ   maraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjanti
te  aññe  deve  dasahi  ṭhānehi  adhiggaṇhanti  dibbena  āyunā .pe.
Dibbehi phoṭṭhabbehi.
     {535.3}   Sādhu   kho   devānaminda   saṅghe  aveccappasādena
samannāgamanaṃ    hoti   supaṭipanno   bhagavato   sāvakasaṅgho   ujupaṭipanno
bhagavato     sāvakasaṅgho     ñāyapaṭipanno     bhagavato     sāvakasaṅgho
sāmīcipaṭipanno   bhagavato   sāvakasaṅgho  yadidaṃ  cattāri  purisayugāni  aṭṭha
purisapuggalā   esa   bhagavato   sāvakasaṅgho   āhuneyyo   pāhuneyyo
Dakkhiṇeyyo    añjalikaraṇīyo    anuttaraṃ   puññakkhettaṃ   lokassāti  .
Saṅghe     aveccappasādena     samannāgamanahetu    kho    devānaminda
evamidhekacce   sattā  kāyassa  bhedā  paraṃ  maraṇā  sugatiṃ  saggaṃ  lokaṃ
upapajjanti   te   aññe   deve  dasahi  ṭhānehi  adhiggaṇhanti  dibbena
āyunā .pe. Dibbehi phoṭṭhabbehi.
     {535.4}  Sādhu  kho  devānaminda  ariyakantehi sīlehi samannāgamanaṃ
hoti    akhaṇḍehi    acchiddehi    asabalehi    akammāsehi   bhujissehi
viññūpasatthehi    aparāmaṭṭhehi     samādhisaṃvattanikehi    .   ariyakantehi
sīlehi    samannāgamanahetu   kho   devānaminda   evamidhekacce   sattā
kāyassa  bhedā  paraṃ  maraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjanti  te  aññe
deve    dasahi    ṭhānehi   adhiggaṇhanti   dibbena   āyunā   dibbena
vaṇṇena   dibbena   sukhena   dibbena   yasena   dibbena  ādhipateyyena
dibbehi   rūpehi   dibbehi   saddehi  dibbehi  gandhehi  dibbehi  rasehi
dibbehi phoṭṭhabbehīti.
     {535.5}  Sādhu  kho  mārisa  moggallāna buddhe aveccappasādena
samannāgamanaṃ   hoti   itipi   so  bhagavā  .pe.  satthā  devamanussānaṃ
buddho   bhagavāti   .   buddhe   aveccappasādena  samannāgamanahetu  kho
mārisa  moggallāna  evamidhekacce  sattā  kāyassa  bhedā  paraṃ  maraṇā
sugatiṃ   saggaṃ   lokaṃ   upapajjanti   te   aññe  deve  dasahi  ṭhānehi
adhiggaṇhanti dibbena āyunā .pe. Dibbehi phoṭṭhabbehi.
     {535.6}       Sādhu       kho      mārisa      moggallāna
dhamme          aveccappasādena         samannāgamanaṃ         hoti
Svākkhāto     bhagavatā     dhammo    .pe.    paccattaṃ    veditabbo
viññūhīti    .    dhamme    aveccappasādena    samannāgamanahetu    kho
mārisa   moggallāna   evamidhekacce   sattā   kāyassa   bhedā   paraṃ
maraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjanti   te   aññe  deve  dasahi
ṭhānehi     adhiggaṇhanti     dibbena     āyunā    .pe.    dibbehi
phoṭṭhabbehi.
     {535.7}  Sādhu  kho  mārisa  moggallāna saṅghe aveccappasādena
samannāgamanaṃ   hoti   supaṭipanno  bhagavato  sāvakasaṅgho  .pe.  anuttaraṃ
puññakkhettaṃ   lokassāti   .  saṅghe  aveccappasādena  samannāgamanahetu
kho   mārisa   moggallāna  evamidhekacce  sattā  kāyassa  bhedā  paraṃ
maraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjanti  te  aññe  deve  dasahi ṭhānehi
adhiggaṇhanti dibbena āyunā .pe. Dibbehi phoṭṭhabbehi.
     {535.8}   Sādhu   kho  mārisa  moggallāna  ariyakantehi  sīlehi
samannāgamanaṃ   hoti  akhaṇḍehi  .pe.  samādhisaṃvattanikehi  .  ariyakantehi
sīlehi  samannāgamanahetu  kho  mārisa  moggallāna  evamidhekacce  sattā
kāyassa  bhedā  paraṃ  maraṇā  sugatiṃ saggaṃ lokaṃ upapajjanti te aññe deve
dasahi  ṭhānehi  adhiggaṇhanti  dibbena  āyunā  dibbena  vaṇṇena  dibbena
sukhena  dibbena  yasena  dibbena  ādhipateyyena  dibbehi  rūpehi dibbehi
saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehīti.



             The Pali Tipitaka in Roman Character Volume 18 page 342-345. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=535&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=535&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=535&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=535&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=535              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3301              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3301              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :