ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [438]   Atha   kho   aññataro  bhikkhu  yena  bhagavā  tenupasaṅkami
.pe.   ekamantaṃ  nisinno  kho  so  bhikkhu  bhagavantaṃ  etadavoca  katamā
nu  kho  bhante  vedanā  katamo  vedanāsamudayo katamā vedanāsamudayagāminī
paṭipadā     katamo     vedanānirodho     katamā    vedanānirodhagāminī
paṭipadā   ko   vedanāya   assādo  ko  ādīnavo  kiṃ  nissaraṇanti .
Tisso  imā  bhikkhu  vedanā  sukhā  vedanā  dukkhā  vedanā adukkhamasukhā
vedanā    .    imā    vuccanti   bhikkhu   vedanā   .   phassasamudayā
vedanāsamudayo    taṇhā    vedanāsamudayagāminī    paṭipadā   phassanirodhā
vedanānirodho   ayameva   ariyo  aṭṭhaṅgiko  maggo  vedanānirodhagāminī
paṭipadā   .   seyyathīdaṃ   .   sammādiṭṭhi   .pe.  sammāsamādhi  .  yaṃ
vedanaṃ   paṭicca   uppajjati  sukhaṃ  somanassaṃ  ayaṃ  vedanāya  assādo .
Yā  vedanā  aniccā  dukkhā  vipariṇāmadhammā  ayaṃ  vedanāya ādīnavo.
Yo    vedanāya    chandarāgavinayo    chandarāgappahānaṃ   idaṃ   vedanāya
nissaraṇanti. Tatiyaṃ.
     [439]    Pubbe    me    bhikkhave   sambodhā   anabhisambuddhassa
bodhisattasseva   sato   etadahosi   katamā   nu   kho  vedanā  katamo
vedanāsamudayo     katamā     vedanāsamudayagāminī     paṭipadā    katamo
vedanānirodho  katamā  vedanānirodhagāminī  paṭipadā ko vedanāya assādo
ko   ādīnavo   kiṃ   nissaraṇanti   .  tassa  mayhaṃ  bhikkhave  etadahosi
tisso   imā   vedanā   sukhā   vedanā  dukkhā  vedanā  adukkhamasukhā
vedanā   .   imā   vuccanti  vedanā  .  phassasamudayā  vedanāsamudayo
taṇhāvedanāsamudayagāminī   paṭipadā  .pe.  yo  vedanāya  chandarāgavinayo
chandarāgappahānaṃ idaṃ vedanāya nissaraṇanti. Catutthaṃ.
     [440]  Imā  vedanāti  me  bhikkhave  pubbe ananussutesu dhammesu
cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā   udapādi
āloko   udapādi   .   ayaṃ   vedanāsamudayoti   me  bhikkhave  pubbe
ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ  udapādi  paññā  udapādi
vijjā   udapādi   āloko   udapādi   .   ayaṃ    vedanāsamudayagāminī
paṭipadāti    me    bhikkhave    pubbe    ananussutesu   dhammesu   cakkhuṃ
udapādi    .pe.    āloko    udapādi   .   ayaṃ   vedanānirodhoti
me   bhikkhave   pubbe   ananussutesu   dhammesu   cakkhuṃ  udapādi  .pe.
Āloko   udapādi  .  ayaṃ  vedanānirodhagāminī  paṭipadāti  me  bhikkhave
pubbe    ananussutesu    dhammesu   cakkhuṃ   udapādi   .pe.   āloko
udapādi  .  ayaṃ  vedanāya  assādoti  me  bhikkhave  pubbe ananussutesu
Dhammesu   .pe.   ayaṃ   vedanāya   ādīnavoti   me   bhikkhave  pubbe
ananussutesu   dhammesu   .pe.  idaṃ  vedanāya  nissaraṇanti  me  bhikkhave
pubbe    ananussutesu    dhammesu    cakkhuṃ    udapādi   ñāṇaṃ   udapādi
paññā udapādi vijjā udapādi āloko udapādīti. Pañcamaṃ.
     [441]   Atha   kho  sambahulā  bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu
.pe.   ekamantaṃ  nisinnā  kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ  katamā
nu  kho  bhante  vedanā  katamo  vedanāsamudayo katamā vedanāsamudayagāminī
paṭipadā    .pe.    ko    vedanāya    assādo    ko    ādīnavo
kiṃ   nissaraṇanti   .   tisso   imā   bhikkhave  vedanā  sukhā  vedanā
dukkhā   vedanā   adukkhamasukhā   vedanā   .   imā  vuccanti  bhikkhave
vedanā    .    phassasamudayā   vedanāsamudayo   taṇhāvedanāsamudayagāminī
paṭipadā    phassanirodhā    .pe.    yo    vedanāya    chandarāgavinayo
chandarāgappahānaṃ idaṃ vedanāya nissaraṇanti. Chaṭṭhaṃ.
     [442]   Tisso   imā  bhikkhave  vedanā  .  katamā  tisso .
Sukhā  vedanā  dukkhā  vedanā  adukkhamasukhā  vedanā  .  ye  hi  keci
bhikkhave   samaṇā   vā   brāhmaṇā   vā   imāsaṃ   tissannaṃ  vedanānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ   nappajānanti   .  na  teme  bhikkhave  samaṇā  vā  brāhmaṇā
vā   samaṇesu   vā   samaṇasammatā   brāhmaṇesu   vā  brāhmaṇasammatā
na   ca   pana   te   āyasmanto   sāmaññatthaṃ  vā  brāhmaññatthaṃ  vā
Diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja  viharanti .
Ye   ca   kho   keci   bhikkhave   samaṇā  vā  brāhmaṇā  vā  imāsaṃ
tissannaṃ    vedanānaṃ   samudayañca   atthaṅgamañca   assādañca   ādīnavañca
nissaraṇañca    yathābhūtaṃ   pajānanti   te   kho   me   bhikkhave   samaṇā
vā    brāhmaṇā    vā   samaṇesu   ceva   samaṇasammatā   brāhmaṇesu
ca    brāhmaṇasammatā    .    te   ca   panāyasmanto   sāmaññatthañca
brāhmaññatthañca     diṭṭheva    dhamme    sayaṃ    abhiññā    sacchikatvā
upasampajja viharantīti. Sattamaṃ.
     [443]   Tisso   imā  bhikkhave  vedanā  .  katamā  tisso .
Sukhā  vedanā  dukkhā  vedanā  adukkhamasukhā  vedanā  .  ye  hi  keci
bhikkhave   samaṇā   vā   brāhmaṇā   vā   imāsaṃ   tissannaṃ  vedanānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ    nappajānanti    .pe.    pajānanti   .pe.   sayaṃ   abhiññā
sacchikatvā upasampajja viharanti. Aṭṭhamaṃ.
     [444]  Ye  hi  keci  bhikkhave  samaṇā  vā brāhmaṇā vā vedanaṃ
nappajānanti    vedanāsamudayaṃ   nappajānanti   vedanānirodhaṃ   nappajānanti
vedanānirodhagāminīpaṭipadaṃ    nappajānanti    .pe.    pajānanti    .pe.
Sayaṃ abhiññā sacchikatvā upasampajja viharantīti. Navamaṃ.
     [445]  Tisso  imā  bhikkhave  vedanā  .  katamā tisso. Sukhā
vedanā   dukkhā  vedanā  adukkhamasukhā  vedanā  .  imā  kho  bhikkhave
Tisso vedanāti. Dasamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 288-292. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=438&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=438&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=438&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=438&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=438              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :