ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [35]  Sabbamaññitasamugghātasappāyaṃ  vo  bhikkhave  paṭipadaṃ  desissāmi
taṃ   suṇātha   .   katamā   ca  sā  bhikkhave  sabbamaññitasamugghātasappāyā
Paṭipadā     .     taṃ     kiṃ     maññatha    bhikkhave    cakkhuṃ    niccaṃ
vā   aniccaṃ   vāti   .   aniccaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā
taṃ   sukhaṃ  vāti  .  dukkhaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ
kallaṃ   nu   taṃ   samanupassituṃ   etaṃ   mama   esohamasmi   eso   me
attāti   .   no   hetaṃ   bhante   .  rūpā  .pe.  cakkhuviññāṇaṃ .
Cakkhusamphasso  nicco  vā  anicco  vāti  .  anicco  bhante . .pe.
Yampidaṃ     cakkhusamphassapaccayā     uppajjati     vedayitaṃ    sukhaṃ    vā
dukkhaṃ   vā   adukkhamasukhaṃ   vā   tampi   niccaṃ   vā   aniccaṃ  vāti .
Aniccaṃ   bhante   .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ
bhante    .    yaṃ   panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu   taṃ
samanupassituṃ   etaṃ   mama   esohamasmi   eso   me  attāti  .  no
hetaṃ   bhante   .pe.  jivhā  niccā  vā  aniccā  vāti  .  aniccā
bhante   .   rasā   .pe.   jivhāviññāṇaṃ   .  jivhāsamphasso  .pe.
Yampidaṃ    jivhāsamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ   vā   dukkhaṃ
vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti.
     {35.1}  Aniccaṃ  bhante  .pe.  dhammā  manoviññāṇaṃ manosamphasso
nicco  vā  anicco  vāti . Anicco bhante. Yampidaṃ manosamphassapaccayā
uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi niccaṃ vā
aniccaṃ  vāti  .  aniccaṃ  bhante  .  yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.
Dukkhaṃ     bhante     .     yaṃ     panāniccaṃ    dukkhaṃ    vipariṇāmadhammaṃ
Kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti.
     {35.2}  No  hetaṃ bhante. Evaṃ passaṃ bhikkhave sutavā ariyasāvako
cakkhusmiṃpi   nibbindati   rūpesupi  cakkhuviññāṇepi  cakkhusamphassepi  yampidaṃ
cakkhusamphassapaccayā   uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā   tasmiṃpi   nibbindati   .pe.   jivhāyapi  nibbindati  rasesupi  .pe.
Yampidaṃ   jivhāsamphassapaccayā   uppajjati   vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā
adukkhamasukhaṃ    vā    tasmiṃpi    nibbindati   .pe.   manasmiṃpi   nibbindati
dhammesupi     nibbindati     manoviññāṇepi     manosamphassepi    yampidaṃ
manosamphassapaccayā   uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    tasmiṃpi   nibbindati   nibbindaṃ   virajjati   virāgā   vimuccati  .
Vimuttasmiṃ   vimuttamiti   ñāṇaṃ   hoti   .  khīṇā  jāti  vusitaṃ  brahmacariyaṃ
kataṃ   karaṇīyaṃ   nāparaṃ   itthattāyāti   pajānāti   .   ayaṃ   kho  sā
bhikkhave sabbamaññitasamugghātasappāyā paṭipadāti. Dasamaṃ.
                    Sabbavaggo tatiyo.
                        Tassuddānaṃ
         sabbañca dvepi pahānā     parijānā apare duve
         ādittaṃ andhabhūtañca        sāruppā dve ca sappāyā
                   vaggo tena pavuccatīti.
                       --------



             The Pali Tipitaka in Roman Character Volume 18 page 29-31. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=35&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=35&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=35&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=35&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=35              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=268              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=268              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :