ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [322]  Ekaṃ samayaṃ bhagavā ajjheyaṃ 1- viharati gaṅgāya nadiyā tīre.
Addasā  kho  bhagavā  mahantaṃ  dārukkhandhaṃ  gaṅgāya  nadiyā  tīre  sotena
vuyhamānaṃ   disvāna   bhikkhū   āmantesi   passatha   no  tumhe  bhikkhave
@Footnote: 1 Ma. Yu. kosambiyaṃ.
Amuṃ   mahantaṃ   dārukkhandhaṃ   gaṅgāya   nadiyā   sotena  vuyhamānanti .
Evaṃ   bhante   .   sace   kho  bhikkhave  dārukkhandho  na  orimaṃ  tīraṃ
upagacchati   na   pārimaṃ   tīraṃ   upagacchati   na   majjhe   saṃsīdissati   na
thale  ussādissati  1-  na  manussaggāho  gāhiyati  2- na amanussaggāho
gāhiyati   na   āvaṭṭaggāho  gāhiyati  na  antopūti  bhavissati  .  evaṃ
hi   so   bhikkhave   dārukkhandho   samuddaninno   bhavissati   samuddapoṇo
samuddapabbhāro   .   taṃ  kissa  hetu  .  samuddaninno  bhikkhave  gaṅgāya
nadiyā soto samuddapoṇo samuddapabbhāro.
     {322.1}  Evameva  kho  bhikkhave  sace  tumhepi  na  orimaṃ tīraṃ
upagacchatha   na   pārimaṃ   tīraṃ  upagacchatha  na  majjhe  saṃsīdissatha  na  thale
ussādissatha  3-  .  na  manussaggāho  gāhiyati  4-  na  amanussaggāho
gāhiyati  5-  na  āvaṭṭaggāho  gāhiyati  4-  na  antopūti  bhavissati.
Evaṃ    tumhe    bhikkhave    nibbānaninnā    bhavissatha    nibbānapoṇā
nibbānapabbhārā   .   taṃ   kissa   hetu   .   nibbānaninnā   bhikkhave
sammādiṭṭhi nibbānapoṇā nibbānapabbhārāti.
     [323]   Evaṃ   vutte  aññataro  bhikkhu  bhagavantaṃ  etadavoca  kiṃ
nu  kho  bhante  orimaṃ  tīraṃ  kiṃ  pārimaṃ  tīraṃ  ko  majjhe  saṃsīdito  6-
ko    thale    ussādo    ko   manussaggāho   ko   amanussaggāho
ko   āvaṭṭaggāho   ko   antopūtibhāvoti   .   orimaṃ  tīranti  kho
bhikkhu   channetaṃ   ajjhattikānaṃ   āyatanānaṃ   adhivacanaṃ  .  pārimaṃ  tīranti
@Footnote: 1 Ma. Yu. ussīdissati. 2 Sī. Yu. bhavissati. Ma. gahessati.
@3 Ma. Yu. ussīdissatha. 4 Sī. Yu. gahessati. Ma. gahessatha. 5 Ma. gahessati.
@6 Ma. Yu. saṃsīdo.
Kho   bhikkhu   channetaṃ   1-   bāhirānaṃ  āyatanānaṃ  adhivacanaṃ  .  majjhe
saṃsīditoti  2-  kho  bhikkhu  nandirāgassetaṃ  adhivacanaṃ. Thale ussādoti kho
bhikkhu asmimānassetaṃ adhivacanaṃ.
     {323.1}   Katamo  ca  bhikkhu  manussaggāho  .  idha  bhikkhu  gihīhi
saṃsaṭṭho   viharati   sahanandi  sahasokī  sukhitesu  sukhito  dukkhitesu  dukkhito
uppannesu  kiccakaraṇīyesu  attano  3-  yogaṃ  āpajjati  .  ayaṃ  vuccati
bhikkhu manussaggāho.
     {323.2}  Katamo  ca  bhikkhu  amanussaggāho . Idha bhikkhu ekacco
aññataraṃ   devanikāyaṃ   paṇidhāya   brahmacariyaṃ  carati  imināhaṃ  sīlena  vā
vattena  4-  vā  tapena  vā  brahmacariyena  vā  devo  vā bhavissāmi
devaññataro  vāti. Ayaṃ vuccati bhikkhu amanussaggāho. Āvaṭṭaggāhoti kho
bhikkhu  pañcannetaṃ  kāmaguṇānaṃ  adhivacanaṃ . Katamo ca bhikkhu antopūtibhāvo.
Idha  bhikkhu  ekacco  dussīlo  hoti  pāpadhammo asuci saṅkassarasamācāro
paṭicchannakammanto       assamaṇo       samaṇapaṭiñño       abrahmacārī
brahmacārīpaṭiñño    antopūti    avassuto    kasambukajāto    5-  .
Ayaṃ vuccati bhikkhu antopūtibhāvoti.
     [324]   Tena   kho   pana  samayena  nando  gopālako  bhagavato
avidūre   ṭhito   hoti   .   atha   kho   nando   gopālako  bhagavantaṃ
etadavoca  ahaṃ  kho  bhante  na  orimaṃ  tīraṃ  upagacchāmi  na  pārimaṃ tīraṃ
upagacchāmi    na   majjhe   saṃsīdissāmi   na   thale   osīdissāmi   6-
@Footnote: 1 Yu. channaṃ .  2 Ma. saṃsīdoti .  3 Ma. Yu. attanā tesu yogaṃ .  4 Ma. Yu.
@vatena .  5 Yu. kasambujāto .  6 Ma. Yu. ussīdissāmi.
Na   [1]-  manussaggāho  gāhiyati  2-  na  amanussaggāho  gāhiyati  na
āvaṭṭaggāho  gāhiyati  na  antopūti  bhavissāmi  .  sādhu 3- labheyyāhaṃ
bhante   bhagavato   santike   pabbajjaṃ   labheyyaṃ  upasampadanti  .  tenahi
tvaṃ   nanda   sāmikānaṃ   gāvo  niyyādehīti  4-  .  gamissanti  bhante
gāvo  vacchagiddhiniyoti  .  niyyādeheva  tvaṃ  nanda  sāmikānaṃ gāvoti.
Atha   kho   nando   gopālako   sāmikānaṃ  gāvo  niyyādetvā  yena
bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   etadavoca   niyyātā
bhante   sāmikānaṃ  gāvo  labheyyāhaṃ  bhante  bhagavato  santike  pabbajjaṃ
labheyyaṃ   upasampadanti   .   alattha   kho   nando  gopālako  bhagavato
santike   pabbajjaṃ   alattha   upasampadanti   6-   .  acirūpasampanno  ca
panāyasmā   nando   eko  vūpakaṭṭho  .pe.  aññataro  ca  panāyasmā
nando arahataṃ ahosīti. Catutthaṃ.
     [325]   Ekaṃ   samayaṃ   bhagavā   kimmilāyaṃ  7-  viharati  gaṅgāya
nadiyā   tīre   .   addasā   kho  bhagavā  mahantaṃ  dārukkhandhaṃ  gaṅgāya
nadiyā    sotena    vuyhamānaṃ    disvāna   bhikkhū   āmantesi   passatha
no   tumhe  bhikkhave  amuṃ  mahantaṃ  dārukkhandhaṃ  gaṅgāya  nadiyā  sotena
vuyhamānanti   .  evaṃ  bhante  .pe.  evaṃ  vutte  āyasmā  kimmilo
bhagavantaṃ   etadavoca   kinnukho   bhante  orimaṃ  tīraṃ  .pe.  katamo  ca
kimmila   antopūtibhāvo   .   idha   kimmila   bhikkhu   aññataraṃ  saṅkiliṭṭhaṃ
@Footnote: 1 Ma. Yu. maṃ .  2 Ma. Yu. gahissati .   3 Ma. Yu. ayaṃ pāṭho natthi .  4 Ma.
@niyyātehīti. evamuparipi .  5 Ma. niyyātitā. Yu. niyyāditā .  6 Ma. Yu.
@itisaddo natthi .  7 kimilāyaṃ. Yu. kimbilāyaṃ.
Āpattiṃ    āpanno    hoti    yathārūpāya   āpattiyā   na   vuṭṭhānaṃ
paññāyati ayaṃ vuccati kimmila antopūtibhāvoti. Pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 223-227. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=322&items=4&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=322&items=4              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=322&items=4&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=322&items=4&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=322              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1893              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1893              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :